स्थितिस्थापक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थितिस्थापक¦ स्थितिं स्थापयति स्था--णिच्--पुक् ण्वुल्। न्यायाक्ते संस्कारविशेषे
“संस्कारभेदो वेगोऽथ स्थिति-स्थापकभावने”
“स्थितिस्थापकसंस्कारः क्षितौ केचिच्च-तुर्ष्वपि। अतीन्द्रियोऽसौ विज्ञेयः क्वचित् स्पन्देऽपिकारणम्” भाषाप॰। तल्लक्षणं पृथिवीमात्रसमवेतसंस्कारत्वव्याप्यजातिमत्त्वम्। संस्कारत्वस्याजातित्वे तु तद्व्याप्यधमवत्त्वम्। तथा चपूर्वसंयागजनितसंयोगनाशकत्वे सति पूर्वसंयोगजातीय-संयोगजनकत्वं तत्त्वम्। स च क्रियाविशेषजन्यः क्रिया-विशेषजनकः स्वजन्यक्रियानाश्यो गुणविशेषः। अन्य-थाकृतस्य पुनस्तदस्यतया स्थापकः गुणविशेष इत्यन्ये। यथाकृष्टज्ञास्वादीनां त्यागे पुनस्तथावस्थिततया अवस्थापकः। स च अतीन्द्रियः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थितिस्थापक¦ mfn. (-कः-का-कं) Who or what fixes, places, &c. n. (-कं) Elasticity. m. (-कः) The capability of placing in or recovering a previous position or condition. Adj. Having elastic properties. E. स्थिति, and स्थापक what causes to stay.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थितिस्थापक/ स्थिति--स्थापक mfn. restoring anything to its original state or condition W.

स्थितिस्थापक/ स्थिति--स्थापक m. the capability of restoration to an original state or position , elasticity Bha1sha1p.

"https://sa.wiktionary.org/w/index.php?title=स्थितिस्थापक&oldid=254358" इत्यस्माद् प्रतिप्राप्तम्