स्थिर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थिरः, पुं, (तिष्ठतीति । स्था + “अजिरशिशि- रेति । उणा ० १ । ५४ । इति किरच्प्रत्ययेन साधुः ।) देवः । पर्व्वतः । कार्त्तिकेयः । वृक्षः । इति शब्दरत्नावली ॥ शनिः । मोक्षः । इति मेदिनी ॥ अनड्वान् । इति राजनिर्घण्टः ॥ धववृक्षः । इति भावप्रकाशः ॥ वृषसिंहवृश्रिक- कुम्भराशयः । यथा, -- क्रूरोऽथ सौम्यः पुरुषोऽङ्गना च ओजोऽथ युग्मं विषमः समश्च । चरस्थिरद्व्यात्मकनामधेया मेषादयोऽमी क्रमशः प्रदिष्टाः ॥” इति ज्योतिस्तत्त्वम् ॥ तत्र जातफलं यथा, “अस्थिरविभूतिमित्रं चलमटनं स्खलितनियम- मपि चरभे स्थिरभे तद्विपरीतं क्षेमान्वितं दीर्घसूत्रञ्च ॥ द्विशरीरे त्यागयुक्तं कृतद्रुमुत्साहिनं विविध- चेष्टम् ॥” इति दीपिका ॥ * ॥ स्थिरवस्तूनि यथा । युद्धे प्रधानभटः १ साध्वी २ धर्म्मः ३ अधर्म्मः ४ सन्मनः ५ । अस्थिरवस्तूनि यथा । अबला १ दोला २ अपाङ्गः ३ यौवनम् ४ दुर्जनः ५ स्वामिप्रसादः ६ हस्तिकर्णः ७ स्वर्णम् ८ मत्स्यः ९ कपिः १० श्रीः ११ । इति कविकल्पलता ॥

स्थिरः, त्रि, (स्था + किरच् । कठिनः । निश्चलः । इति धरणिः ॥ यथा, -- “अब्भ्रच्छाया खलैः प्रीतिः परनारीषु सङ्गतिः ॥ पञ्चैते अस्थिरा भावा यौवनानि धनानि च ॥ अस्थीरं जीवितं लोके अस्थिरं धनयौवनम् । अस्थिरं पुत्त्रदाराद्यं धर्म्मः कीर्त्तिर्यशः स्थिरम् ॥” इति गारुडे । ११५ । २५ -- २६ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थिर¦ पु॰ स्था--किरच्।

१ पर्वते

२ देवे

३ वृक्षे

४ कार्त्तिकेयेशब्दर॰।

५ शनौ

६ मोक्षेमेदि॰।

७ वृषे राजनि॰।

८ धववृक्षेभावप्र॰। ज्योतिषोक्तेषु

९ वृपसिंहवृश्चिककुम्भराशिषु च।

१० कठिने

११ निश्चले च त्रि॰।

१२ शाल्मलौ स्त्री शब्दच॰एवं

१३ काकोल्यां जटा॰

१४ पृथिव्यां

१५ शालपर्ण्याञ्च स्त्रीअमरः। पृथिव्याः स्थिरत्वं मतभेदेन अचलशब्दे

८२ पृ॰दर्शितम्। स्थिरतया वर्ण्याः पदार्थाः कविकल्प॰ उक्ता यथायुद्धे प्रधागभटः साध्वोयनः सज्जनमनः। धर्माधर्मो मनःभोगा सम्पादनभावे तयोर्बहुकालस्थितत्वात् स्थिरत्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थिर¦ mfn. (-रः-रा-रं)
1. Firm, fixed, steady, immovable.
2. Hard, solid.
3. Permanent, durable, lasting.
4. Firm, steady, (morally,) unin- fluenced by pleasure or pain, &c.
5. Cool, collected.
6. Constant, faithful.
7. Sure, certain. m. (-रः)
1. A deity, an immortal.
2. KA4RTIKE4YA.
3. A mountain.
4. A tree.
5. Final emancipation from existence.
6. The planet SATURN.
7. A bull.
8. S4IVA. f. (-रा)
1. The earth.
2. A shrub, (Hedysarum gangeticum.)
3. A medi- cinal root, commonly Ka4koli.
4. Silk-cotton tree. E. ष्ठा to stay or be, Una4di aff. किरच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थिर [sthira], a. [स्था-किरच्] (compar. स्थेयस्; superl. स्थेष्ठ)

Firm, steady, fixed; भावस्थिराणि जननान्तरसौहृदानि Ś.5.2. स स्थाणुः स्थिरभक्तियोगसुलभो निःश्रेयसायास्तु वः V.1.1; Ku.1.3; R.11.19.

Immoveable, still, motionless; स्थिरप्रदीप- तामेत्य भुजङ्गाः पर्युपासते Ku.2.38.

Immoveably fixed; कालेनावरणात्ययात्परिणते यत्स्नेहसारे स्थितम् U.1.39.

Permanent, eternal, everlasting; कल्पिष्यन्ते स्थिरगणपदप्राप्तये श्रद्दधानाः Me.57; Māl.1.25.

Cool, collected, composed, placid, calm.

Quiescent, free from passion.

Steady in conduct, steadfast.

Constant, faithful, determined.

Certain, sure.

Hard, solid.

Strong, intense.

Stern, relentless, hard-hearted; अहो स्थिरः को$पि तवेप्सितो युवा Ku.5.47.

रः A god, deity.

A tree.

A mountain.

A bull.

N. of Śiva.

N. of Kārtikeya.

Final beatitude or absolution.

The planet Saturn.

N. of certain zodiacal signs (Taurus, Leo, Scorpio, and Aquarius).

रा The earth; पितामहस्तामालोक्य विहस्तामस्थिरां स्थिराम् Śiva B.5.47.

A strong-minded woman.

The silkcotton tree. -रम् Steadfastness, stubbornness. (स्थिरीकृ means

to confirm, strengthen, or to corroborate.

to stop, make fast.

to cheer up, console, comfort; Ś.4.

To steel (the heart); Amaru. स्थिरीभू means

to become firm or steady.

to become calm or tranquil.) -Comp. -अङ्घ्रिपः the marshy date-tree. -अनुराग a. firm in attachment, constant in affection. -अपाय a. subject to constant decay. -आत्मन्, -चित्त, -चेतस्, -धी, -बुद्धि, -मति a.

firm-minded, steady in thought or resolve, resolute; न च योगविधेर्नवेतरः स्थिरधीरा परमात्मदर्शनात् R.8.22.

cool, calm, dispassionate. -आयति a. lasting long. -आयुस्, -जीविन् a. long-lived, lasting. (-m.) the silk-cotton tree (Mar. सांवरी). -आरम्भ a. firm in undertakings, persevering.-कर्मन् a. persevering in action; न नवः प्रभुरा फलोदयात् स्थिर- कर्मा विरराम कर्मणः R.8.22.

कुट्टकः a steady pulverizer.

a kind of common divisor (in algebra). -कुसुमः the Bakul tree. -गतिः the planet Saturn. -गन्धः theChampaka flower.

(न्धा) the trumpet-flower.

the Ketakī plant. -छदः the birch tree.

छायः a tree which gives shelter to travellers.

a tree (in general). -जिह्वः a fish. -जीवित a. long-lived. -जीविता the silk-cotton tree.

दंष्ट्रः a snake.

Viṣṇu in his boar incarnation.

sound. -धामन् a. belonging to a strong race. -पत्रः the marshy date-tree. -पद a. firmly rooted.

पुष्पः the Champaka tree.

theBakula tree. -प्रतिज्ञ a.

persisting in an assertion, obstinate, pertinacious.

faithful to a promise.-प्रतिबन्ध a. firm in opposition, obstinate; Ś.2. -प्रतिष्ठा fixed residence or abode. -फला a kind of gourd (Mar. कोहळा). -योनिः a large tree which gives shade and shelter. -यौवन a. ever youthful. (-नः) a kind of good or evil genius, a fairy. -रङ्गा indigo. -रागा a kind of curcuma (Mar. दारुहळद). -लिङ्ग a. having a a stiff virile organ. -वाच् a. one whose word may be trusted. -विक्रम a. taking firm strides. -श्री a. having everlasting prosperity. -सङ्गर a. faithful to a promise, true, veracious. -सौहृद a. firm in friendship.-स्थायिन् a. remaining firm or steady, keeping perfectly still (as in meditation).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थिर mf( आ)n. firm , hard , solid , compact , strong RV. etc.

स्थिर mf( आ)n. fixed , immovable , motionless , still , calm S3Br. MBh. etc.

स्थिर mf( आ)n. firm , not wavering or tottering , steady R. VarBr2S.

स्थिर mf( आ)n. unfluctuating , durable , lasting , permanent , changeless RV. etc.

स्थिर mf( आ)n. stern , relentless , hard-hearted Kum.

स्थिर mf( आ)n. constant , steadfast , resolute , persevering( मनस्or हृदयं स्थिरं-कृ, " to steel one's heart , take courage " R. Katha1s. )

स्थिर mf( आ)n. kept secret Vet.

स्थिर mf( आ)n. faithful , trustworthy Ya1jn5. MBh. etc.

स्थिर mf( आ)n. firmly resolved to( inf. ) MBh.

स्थिर mf( आ)n. settled , ascertained , undoubted , sure , certain Mn. MBh. etc.

स्थिर m. a partic. spell recited over weapons R.

स्थिर m. a kind of metre VarBr2S.

स्थिर m. N. of शिवMBh.

स्थिर m. of one of स्कन्द's attendants ib.

स्थिर m. N. of a partic. astrol. योगMW.

स्थिर m. of certain zodiacal signs (viz. Taurus , Leo , Scorpio , Aquarius ; so called because any work done under these signs is supposed to be lasting) ib. ( L. also " a tree ; Grislea Tomentosa ; a mountain ; a bull ; a god ; the planet Saturn ; final emancipation ")

स्थिर m. the earth L.

स्थिर m. Desmodium Gangeticum L.

स्थिर m. Salmalia Malabarica L.

स्थिर m. = -काकोलीL.

स्थिर m. N. of the sound ज्Up.

स्थिर n. steadfastness , stubbornness , resistance( acc. with अव-तन्P. " to loosen the resistance of [gen.] " ; A1. " to relax one's own resistance , yield " ; with आ-तन्A1. " to offer resistance ") RV.

स्थिर etc. See. p. 1264 , col. 3.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


STHIRA : One of the two followers given to Subrah- maṇya by Meru. The followers given to Subrahmaṇya were Sthira and Atisthira. (M.B. Śalya Parva, Chapter 45, Verse 48).


_______________________________
*7th word in right half of page 743 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=स्थिर&oldid=440927" इत्यस्माद् प्रतिप्राप्तम्