सामग्री पर जाएँ

स्थिरता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थिरता¦ f. (-ता)
1. Stability, firmness.
2. Moral firmness, fortitude.
3. Fearlessness. E. स्थिर with स्थिर with तल् added; also with त्व, स्थिरत्वं |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थिरता [sthiratā] त्वम् [tvam], त्वम् 1 Firmness, steadiness, stability.

Firm or vigorous effort, fortitude; उत्पक्ष्मणोर्नयनयोरुपरुद्ध- वृत्तिं बाष्पं कुरु स्थिरतया विरतानुबन्धम् Ś.4.14.

Constancy, firmness of mind.

Fixity.

Fearlessness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थिरता/ स्थिर--ता f. hardness Sus3r.

स्थिरता/ स्थिर--ता f. stability , steadfastness , permanence Ka1v. Katha1s. etc.

स्थिरता/ स्थिर--ता f. moral firmness , constancy , tranquillity( ताम् उप-इ, " to recover composure of mind ") MBh. S3ak. etc.

"https://sa.wiktionary.org/w/index.php?title=स्थिरता&oldid=254433" इत्यस्माद् प्रतिप्राप्तम्