स्थूल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थूल, त् क ङ वृंहणे । इति कविकल्पद्रुमः ॥ (अदन्तचुरा०-आत्म० अक०-सेट् ।) दीर्घी ङ, अतुस्थूलत् । वृंहणं वृद्धिः । इति दुर्गादासः

स्थूलम्, त्रि, (स्थूलयतीति । स्थूल + अच् ।) उप- चितावयवम् । मोटा इति भाषा । तत्पर्य्यायः । पीनम् २ पीवम् ३ पीवरम् ४ । यथा, कुमारे । २ । ११ । “द्रवः सङ्घातकठिनः स्थूलः सूक्ष्मो लघुर्गुरुः । व्यक्तो व्यक्ते तरश्चासि प्राकाम्यं ते विभूतिषु ॥”) जडः । इत्यमरः । ३ । ३ । २०३ ॥ (यथा, महाभारते । १२ । ३०५ । १६ । न यः संसत्सुः कथयेत् ग्रन्थार्थं स्थूलबुद्धिमान् । स कथं मन्दविज्ञानो ग्रन्थं वक्ष्यति निर्णयात् ॥”)

स्थूलम्, क्ली, (स्थूल + अच् ।) कूटम् । समूहः । इति मेदिनी ॥

स्थूलः, पुं, (स्थूलत् क ङ वृंहणे + अच् ।) पनसः । इति राजनिर्घण्टः ॥ (विष्णुः । इति महा- भारतम् । १३ । १४९ । १०३ ॥ कन्दविशेषः । रक्तलशुनः । इति केचित् ॥ यथा, सुश्रुते । १ । ४६ । “स्थूलशूरणमाणकप्रभृतयः कन्दा ईषत्कषायाः कटुका रूक्षा विष्टम्भिनो गुरवः कफवातलाः पित्तहराश्च । माणकं स्वादु शीतञ्च गुरु चापि प्रकीर्त्तितम् । स्थूलकन्दस्तु नात्युष्णः शूरणो गुदकीलहा ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थूल वि।

स्थूलम्

समानार्थक:पीन,पीवन्,स्थूल,पीवर,दृढ

3।1।61।1।6

वड्रोरुविपुलं पीनपीव्नी तु स्थूलपीवरे। स्तोकाल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं कृशं तनु॥

पदार्थ-विभागः : , गुणः, परिमाणः

स्थूल वि।

जडम्

समानार्थक:स्थूल

3।3।205।1।2

प्रवालमङ्कुरेऽप्यस्त्री त्रिषु स्थूलं जडेऽपि च। करालो दन्तुरे तुङ्गे चारौ दक्षे च पेशलः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थूल¦ वृंहणे अद॰ चु॰ उभ॰ अक॰ सेट्। स्यूलयति--तेअतुस्थूलत्--त। वह्वच्कत्वान्न सोपदेशः।

स्थूल¦ त्रि॰ स्थ्ल--अच्।

१ पीवरे (मोटा) अमरः

२ कूटे

३ स-महे च न॰ मेदि॰।

४ पनसे पु॰ राजनि॰।

५ गजपि-प्पल्याम् स्त्री शब्दच॰। एवं

६ एवांरौ राजनि॰।

७ वृहदेलायाञ्च रत्नमा॰ स्वार्थे क। पीवरे त्रि॰। [Page5357-a+ 38] संज्ञायां कन् (उलुड) तृणभेदे पु॰ रत्नमालाकोषः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थूल¦ mfn. (-लः-ला-लं)
1. Fat, corpulent, bulky.
2. Stupid, dull ignorant, thick-headed.
3. Large, great.
4. Coarse.
5. Clumsy.
6. Not exact.
7. Solid.
8. Strong, powerful.
9. Big, huge. n. (-लं)
1. A heap, a quantity.
2. A tent.
3. The top or summit of a moun- tain. f. (-ला)
1. A sort of pepper, (Pothos officinalis.)
2. A pumpkin-gourd. m. (-लः) The jack-fruit tree. E. स्थूल् to be large or fat, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थूल [sthūla], a. (compar. स्थवीयस् superl. स्थविष्ठ)

Large, great, big, bulky, huge; बहुस्पृशापि स्थूलेन स्थीयते बहिरश्मवत् Śi.2.78 (where it has sense 6 also); स्थूलहस्तावलेपान् Me.14,18; R.6.28.

Fat, corpulent, stout.

Strong, powerful; स्थूलं स्थूलं श्वसिति K. 'breathes hard'.

Thick, clumsy.

Gross, coarse, rough (fig. also) as in स्थूलमानम् q. v.

Foolish, doltish, silly, ignorant.

Stolid, dull, thick-headed.

Not exact.

(Inphil.) Material (opp. to सूक्ष्म). -लः The jack tree.

ला Large cardamoms.

Scindaspus Officinalis (Mar. गजपिंपळी).

Cucumis Utilissimus (Mar. थोरकाकडी).

लम् A heap, quantity.

A tent.

The summit of a mountain (कूट).

Sour milk, curds. -Comp. -अन्त्रम् the larger intestine near the anus. -आस्यः a snake. -इच्छ a. having immoderate desires.

उच्चयः a large fragment of a crag or rock fallen from a mountain and forming an irregular mound.

incompleteness, deficiency, defect.

the middle pace of elephants; स्थूलोच्चयेनागमदन्तिकागताम् Śi.12.16.

an eruption of pimples on the face.

a hollow at the root of an elephant's tusks. -कण्टकिका the silk-cotton tree. -कण्टा the egg-plant.

कन्दः a kind of esculent root.

red garlic. -काय a. fat, corpulent.-काष्ठाग्निः a tree-trunk or a large log of wood set on fire. -क्षेडः, -क्ष्वेडः an arrow. -चापः a large bow-like instrument used in cleaning cotton. -तालः the marshy date-tree. -त्वचा Gmelina Arborea (Mar. थोर शिवणी).-दला Aloe Perfoliata (Mar. कोरफड). -धी, -मतिa. foolish, doltish. -नालः a kind of large reed. -नास, -नासिक a. thick-nosed. (-सः, -कः) a hog, boar. -नीलः a hawk, falcon. -पटः, -टम् coarse cloth. -पट्टः cotton.(-ट्टम्), -पट्टाकः coarse cloth. -पट्टः a. clubfooted, having swelled legs.

(दः) an elephant.

a man with elephantiasis. -प्रपञ्चः the gross or material world.-फलः the silk-cotton tree. -भावः Bigness, grossness.-भूत n. pl. the five grosser elements (according to Sāṁkhya phil.). -मध्य a. thick in the middle. -मरिचम् a kind of berry (कक्कोल). -मानम् rough or inexact calculation, gross or rough computation. -मूलम् a kind of radish. -लक्ष, -क्ष्य a.

munificent, liberal, generous; अकत्थनो मानयिता स्थूललक्ष्यः प्रियंवदः Mb.3.45.1.

wise, learned.

inclined to recollect both benefits and injuries.

taking careless aim. -लक्षिता munificence, liberality. -वल्कलः the red Lodhra tree. -विषयः a gross or material object. -शङ्खा a woman having a large vulva. -शरीरम् the grosser or material and perishable body (opp. सूक्ष्म or लिङ्ग-शरीर q. v.) -शाटकः (-कम्), शाट(टि)का, -शाटिः a thick or coarse cloth.-शीर्षिका a small ant having a large head in proportion to its size. -शोफ a. greatly swollen.

षट्पदः a large bee.

a wasp. -सूक्ष्म a. mighty and subtle (as the god). -स्कन्धः the lakucha tree. -स्थूल a. excessively thick.

हस्तः an elephant's trunk; दिङ्ना- गानां पथि परिहरन् स्थूलहस्तावलेपान् Me.14.

a large or coarse hand.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थूल mf( आ)n. (fr. स्थू= स्थाand originally identical with स्थूर)large , thick , stout , massive , bulky , big , huge AV. etc.

स्थूल mf( आ)n. coarse , gross , rough (also fig. = " not detailed or precisely defined " ; See. यथा-स्थ्) Mn. MBh. etc.

स्थूल mf( आ)n. dense , dull , stolid , doltish , stupid , ignorant(See. comp. ) MBh. Pan5cat.

स्थूल mf( आ)n. (in phil. ) gross , tangible , material ( opp. to सूक्ष्म, " subtle " ; See. स्थूल-शरीर)

स्थूल m. Artocarpus Integrifolia L.

स्थूल m. N. of one of शिव's attendants L.

स्थूल m. n. g. अर्धर्चा-दि

स्थूल m. Cucumis Utilissimus L.

स्थूल m. large cardamoms L.

स्थूल n. " the gross body "(= स्थूल-श्) Up. MBh. etc.

स्थूल n. sour milk , curds L.

स्थूल n. = कूटL.

स्थूल n. a heap , quantity W.

स्थूल n. a tent (prob. for 1. स्थुल) ib.

"https://sa.wiktionary.org/w/index.php?title=स्थूल&oldid=505858" इत्यस्माद् प्रतिप्राप्तम्