स्थूलता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थूलता¦ f. (-ता)
1. Coarseness, bulkiness.
2. Dulness, stupidity. E. त added to स्थूल; also with त्व, स्थूलत्वं |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थूलता [sthūlatā] त्वम् [tvam], त्वम् 1 Largeness, bulkness, bigness; कौटिल्यं कचसंचये प्रवचने मान्द्यं त्रिके स्थूलता (दृश्यते) Pt.1.19.

Dulness, stupidity.

(In phil.) Grossness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थूलता/ स्थूल--ता f. largeness , bigness , bulkiness ib.

स्थूलता/ स्थूल--ता f. stupidity , clumsiness ib.

"https://sa.wiktionary.org/w/index.php?title=स्थूलता&oldid=254884" इत्यस्माद् प्रतिप्राप्तम्