स्थैर्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थैर्यम् [sthairyam], [स्थिरस्य भावः ष्यञ्]

Firmness, stability, fixity, steadiness.

Continuance.

Firmness of mind, resolution, constancy; अमानित्वं ...... स्थैर्यमात्मविनिग्रहः Bg. 13.7.

Patience.

Hardness, solidity.

Subduing the sense (जितेन्द्रियत्व); ततस्तस्य परिज्ञाय महास्थैर्य महामुनेः Rām.7.3.27. -Comp. -ज a. see स्थावर; मानुषाः स्थैर्यजाश्चैव पृथग्भोगा विशेषतः Mb.13.117.18.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थैर्य n. firmness , hardness , solidity Ya1jn5. MBh. etc.

स्थैर्य n. fixedness , stability , immobility Prab. BhP. Sarvad.

स्थैर्य n. calmness , tranquillity Pan5cad.

स्थैर्य n. continuance , permanence Ka1v. Katha1s.

स्थैर्य n. steadfastness , constancy , perseverance , patience MBh. R. etc.

स्थैर्य n. firm attachment to , constant delight in( loc. ) Ka1v. Pan5cat. Katha1s. etc.

"https://sa.wiktionary.org/w/index.php?title=स्थैर्य&oldid=505862" इत्यस्माद् प्रतिप्राप्तम्