सामग्री पर जाएँ

स्नपन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नपनम्, क्ली, (स्ना + णिच् + ल्युट् ।) स्नानम् । यथा, दुर्गोत्सवप्रकरणे तिथ्यादितत्त्वे । “पूजनात् स्नपनं श्रेष्ठं स्नपनात्तर्पणं स्मृतम् । तपंणान्मांसदानन्तु महिषाजनिपातनम् ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नपन¦ पु॰ स्ना--णिच्--पुक् ल्युट्। जलादिनाऽभिषेककरणे

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नपन¦ n. (-नं)
1. Bathing, ablution.
2. Washing, sprinkling, wetting. E. ष्णा to bathe or purify by bathing, causal form, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नपन [snapana], a.

Causing to bathe.

Used for bathing.

नम् Sprinkling, washing.

Bathing, ablution; रेजे जनैः स्नपनसान्द्रतरार्द्रमूर्तिः Śi.5.57.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नपन mf( ई)n. (fr. Caus. ) causing to bathe etc.

स्नपन mf( ई)n. used for bathing (as water) AV.

स्नपन n. the act of causing to bathe , bathing , ablution S3Br. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=स्नपन&oldid=505863" इत्यस्माद् प्रतिप्राप्तम्