स्नात

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नातः, त्रि, (स्ना + क्तः ।) कृतस्नानः । यथा, -- म्नातोऽधिकारी भवति दैवे पैत्रे च कर्म्मणि अस्नातस्य क्रियाः सर्व्वा भवन्ति हि यतोऽफलाः प्रातः समाचरेत् स्नानमतो नित्यमतन्द्रितः ॥” इति प्रायश्चित्ततत्त्वम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नात¦ mfn. (-तः-ता-तं) Bathed, washed, purified, (by ablution.) m. (-तः) An initiated householder: see the next. E. णा to bathe, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नात [snāta], p. p.

Bathed, washed, purified by ablution; ततः शुक्लाम्बराः स्नातास्तरुणाः शतमष्ट च Mb.7.82.8.

Versed in; मन्ये त्वां विषये वाचां स्नातमन्यत्र छान्दसात् Bhāg. 1.4.13.

तः One whose course of holy study is over; वणिङ्मुनिनृपस्नाता निर्गम्यार्थान् प्रपेदिरे Bhāg.1.21. 49.

An initiated householder; cf. स्नातक. -ता = ऋतुस्नाता; तपसा द्योतितां स्नातां ददर्श भगवानृषिः Mb.3.97.13.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नात mfn. bathed , washed , cleansed or purified from( abl. or comp. ) AV. etc. etc. (n. also impers. )

स्नात mfn. immersed or versed in( loc. or comp. ) Gaut. R. BhP.

स्नात m. one who has finished his religion , an initiated householder Gr2S3rS.

"https://sa.wiktionary.org/w/index.php?title=स्नात&oldid=255390" इत्यस्माद् प्रतिप्राप्तम्