स्नाति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मज्जने
2.2.2
मज्जति आप्लवते स्नाति स्नायति अवगाहते क्रुडति

"https://sa.wiktionary.org/w/index.php?title=स्नाति&oldid=505865" इत्यस्माद् प्रतिप्राप्तम्