स्नापक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नापक¦ m. (-कः) A servant who brings water, or who applies it in bath- ing. E. ष्णा to bathe, causal v., ण्वुल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नापकः [snāpakḥ], A servant who bathes his master, or brings bathing-water for him; स्नापकाः काञ्चनैः कुम्भैः पूर्णैः समुपत- स्थिरे Mb.7.82.8.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नापक m. (fr. Caus. ) " bather " , a servant who bathes his master R. Car.

"https://sa.wiktionary.org/w/index.php?title=स्नापक&oldid=505869" इत्यस्माद् प्रतिप्राप्तम्