स्निग्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्निग्धम्, क्ली, (स्निह + क्तः ।) शिक्थकम् । इति राजनिर्घण्टः ॥

स्निग्धः, पुं, (स्निह्यति स्मेति । स्निह + अकर्म्मक- त्वात् कर्त्तरि क्तः ।) वयस्यः । इत्यमरः । २ । ८ । १२ ॥ रक्तैरण्डः । सरलवृक्षः । इति राज- निर्घण्टः ॥

स्निग्धः, त्रि, (स्निह + क्तः ।) स्नेहयुक्तः । अरूक्षः । (यथा, महाभारते । १ । १५३ । ९ । “अष्टौ दंष्ट्राः सुतीक्ष्णाग्राश्चिरस्यापातदुःसहाः देहेषु मज्जषिष्यामि स्निग्धेषु पिशितेषु च ॥”) तत्पर्य्यायः । चिक्कणम् २ मसृणम् ३ । इत्य- मरः । २ । ९ । ४६ ॥ आमृष्टम् ४ चिक्वम् ५ चक्वणम् ६ । इति वैश्यवर्गे शब्दरत्नावली ॥ “स्निग्धन्तु वत्सलो वत्सः स्नेहयुक्तजने भवेत् ।” इति च विशेष्यनिघ्नवर्गे शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्निग्ध पुं।

तुल्यवयस्कः

समानार्थक:वयस्य,स्निग्ध,सवयस्

2।8।12।1।2

वयस्यः स्निग्धः सवया अथ मित्रं सखा सुहृत्. सख्यं साप्तपदीनं स्यादनुरोधोऽनुवर्तनम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

स्निग्ध वि।

स्निग्धम्

समानार्थक:चिक्कण,मसृण,स्निग्ध

2।9।46।2।3

स्यात्पिच्छिलं तु विजिलं संमृष्टं शोधितं समे। चिक्कणं मसृणं स्निग्धं तुल्ये भावितवासिते॥

वैशिष्ट्य : व्यञ्जनम्

पदार्थ-विभागः : पक्वम्

स्निग्ध पुं।

वत्सलः

समानार्थक:स्निग्ध,वत्सल

3।1।14।2।5

सत्कृत्यालङ्कृतां कन्यां यो ददाति स कूकुदः। लक्ष्मीवान्लक्ष्मणः श्रीलः श्रीमान्स्निग्धस्तु वत्सलः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्निग्ध¦ त्रि॰ स्निह--क्त। स्नेहयुक्ते वयस्ये

२ मसृणे चिक्कणेअमरः।

३ रक्तैरण्डे

४ सरलवृक्षे च पु॰ राजनि॰

५ भक्त-मण्डे न॰

६ मेदायां स्त्री राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्निग्ध¦ mfn. (-ग्धः-ग्धा-ग्धं)
1. Oily, unctuous, greasy.
2. Amiable, kind, affectionate.
3. Coarse, dense, thick.
4. Cooling, emollient.
5. Sticky, cohesive, adhesive.
6. Smooth.
7. Glossy, shining, res- plendent.
8. Moist, wet.
9. Attached, loving, tender, friendly, (generally with a locative.)
10. Lovely, agreeable. m. (-ग्धः)
1. A friend.
2. The red castor-oil-plant.
3. A sort of pine, (Pinus Deva- da4ru.)
4. Another kind, (Pinus longifolia.) f. (-ग्धा)
1. Marrow.
2. The scum of boiled-rice. n. (-ग्धं)
1. Bee's-wax.
2. Light, lustre.
3. Thickness, coarseness.
4. Oil. E. ष्णिह् to be unctuous, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्निग्ध [snigdha], a. [स्निह्-क्त]

Loving, affectionate, friendly, attached, tender; नादस्तावद्विकलकुररीकूजितस्निग्धतारः Māl. 5.2.

Oily, unctuous, greasy, wetted with oil; उत्पश्यामि त्वयि तटगते स्निग्धभिन्नाञ्जनाभे Me.61; स्निग्धवेणीसवर्णे 18; Śi.12.62; Māl.1.4.

Sticky, viscid, adhesive, cohesive.

Glistening, shining, glassy, resplendent; कनकनिकषस्निग्धा विद्युत् प्रिया न ममोर्वशी V.4.1; Me.39; U.1.33;6.21.

Smooth, emollient.

Moist, wet.

Cooling.

Kind, soft, bland, amiable; प्रीतिस्नि- ग्धैर्जनपदवधूलोचनैः पीयमानः Me.16.

Lovely, agreeable, charming; स्निग्धगम्भीरनिर्घोषम् R.1.36; Me.66; U.2. 14.3.22.

Thick, dense, compact; स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु (चक्रे) Me.1.

Intent, fixed, steadfast (as a gaze or look).

ग्धः A friend, an affectionate or friendly person; विज्ञैः स्निग्धै- रुपकृतमपि द्वेष्यतामेति कैश्चित् H.2.149; or स स्निधो$- कुशलान्निवारयति यः Subhāṣ.; Pt.2.171.

The red castor-oil plant.

A kind of pine.

ग्धम् Oil.

Bee's-wax.

Light, lustre.

Thickness, coarseness.

Civet. -Comp. -जनः an affectionate or friendly person, a friend; स्निग्धजनसंविभक्तं हि दुःखं सह्यवेदनं भवति Ś.3. -तण्डुलः a kind of rice of quick growth. -दृष्टि a. looking intently or with a fixed gaze. -पत्रः, -त्रा the jujube. -फला the ichneumon plant (Mar. मुंगूसबेल). -राजिः a kind of snake.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्निग्ध etc. See. col. 2.

स्निग्ध mfn. sticky , viscous or viscid , glutinous , unctuous , slippery , smooth MBh. Ka1v. Sus3r. etc.

स्निग्ध mfn. glossy , resplendent Ka1lid.

स्निग्ध mfn. oily , greasy , fat Sus3r. Subh.

स्निग्ध mfn. treated or cured with oily substances Car.

स्निग्ध mfn. adhesive , attached , affectionate , tender , friendly , attached to or fond of( loc. ) Mn. MBh. etc.

स्निग्ध mfn. soft , mild , bland , gentle(756304 अम्ind. ) MBh. Ka1v. etc.

स्निग्ध mfn. lovely , agreeable , charming Ka1lid. Uttarar.

स्निग्ध mfn. thick , dense (as shade) Megh.

स्निग्ध m. a friend L.

स्निग्ध m. Pinus Longifolia L.

स्निग्ध m. the red castor-oil plant L.

स्निग्ध m. ( scil. गण्डूष)a partic. mode of rinsing the mouth MW.

स्निग्ध m. a partic. root similar to ginger L.

स्निग्ध n. viscidity , thickness , coarseness W.

स्निग्ध n. bees'-wax L.

स्निग्ध n. civet L.

स्निग्ध n. light , lustre W.

"https://sa.wiktionary.org/w/index.php?title=स्निग्ध&oldid=505873" इत्यस्माद् प्रतिप्राप्तम्