स्नु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नुः, पुं, (स्नुप्रस्रवणे + मितद्र्वादित्वात् डुः ।) सानुः । पर्व्वतस्य समभूभागः । इत्यमरः । २ । ३ । ५ ॥

स्नुः, स्त्री, (स्नु + डुः ।) स्नायुः । यथा, -- “त्रिष्टुप् मांसात् स्नुतोऽनुष्टुप् जगत्यस्नः प्रजा- पतेः । तस्योष्णिगासील्लोमभ्यो गायत्त्री च त्वचोविभोः ॥” इति श्रीभागवते । ३ ॥ १२ । २९ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नु पुं।

पर्वतसमभूभागः

समानार्थक:स्नु,प्रस्थ,सानु,शृङ्ग

2।3।5।1।2

कटकोऽस्त्री नितम्बोऽद्रेः स्नुः प्रस्थः सानुरस्त्रियाम्. उत्सः प्रस्रवणं वारिप्रवाहो निर्झरो झरः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नु¦ पु॰ सानु + स्नु आदेशः स्ना--कु वा।

१ पर्वतस्य समभू-भागे अमरः

२ स्नायौ च।
“त्रिष्टुप् मांसात् स्नुतोऽनुष्टुप्” भाग॰

३१

२ अ॰।
“स्नुतः स्नायुतः” इति श्रीधरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नु¦ mn. (-स्नुः-स्नु)
1. Table-land, the level summit or edge of a mountain.
2. Top, surface in general; this word has no forms for the first five cases; according to Vopade4va it is an optional substitute for सानु। f. (-स्नुः) A sinew, tendon, muscle. E. ष्णु to trickle, (the water or snow from it,) डु aff.; or ष्णा to bathe, कु Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नु [snu], 2 P. (स्नौति, स्नुत)

To drip, trickle, fall in drops, distil, drop, ooze or run out, leak out,

To flow, stream.

स्नु [snu], m., n.

Table-land.

Top, surface (in general). (This word has no forms for the first five inflections and is optionally substituted for सानु after acc. dual).

स्नु [snu], f. A sinew, tendon, muscle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नु ( cf. 1. स्ना) cl.2 P. ( Dha1tup. , xxiv , 29 ) स्नौति( accord. to Vop. also स्नुते; only in pres. base ; Gr. also pf. सुष्णाव, सुष्णुवे; fut. स्नोताor स्नविताetc. ) ,to drip , distil , trickle , emit fluid , yield milk BhP. ( cf. प्र-स्नु): Caus. स्नावयति( aor. असुष्णवत्) Gr. : Desid. of Caus. सिस्नावयिषतिor सुस्नावयिषतिib. : Desid. सुस्नूषतिib. : Intens. सोष्णूयते, सिष्णवीति, सोष्णोतिib. [ cf. Gk. ?].

स्नु ( ifc. )dripping , trickling , sprinkling(See. घृत-स्नु).

स्नु n. ( accord. to L. also m. abridged fr. सानुand occurring only in instr. abl. sg. , स्नुना, स्नोस्Page1268,1 ; and in instr. loc. pl. स्नुभिस्, स्नुषु)the level summit or edge of a mountain , table-land , surface , height RV. VS.

स्नु f. = स्नायु, a sinew , tendon , muscle (only occurring in स्नु-तस्, " from the sinews or muscles ") BhP.

स्नु a कृद्-अन्तaffix to roots forming adjectives expressive of an aptitude to do what is implied by the root Vop.

"https://sa.wiktionary.org/w/index.php?title=स्नु&oldid=255779" इत्यस्माद् प्रतिप्राप्तम्