स्नुत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नुतः, त्रि, (स्नु + क्तः ।) क्षरितजलादिः । इत्य- मरः । ३ । १ । ९२ ॥ (सिक्तः । यथा, भाग- वते । १ । ११ । ३० । “ताः पुत्त्रमङ्कमारोस्य स्नेहस्नुतपयोधराः । हर्षविह्वलितात्मानः सिसिचुर्नेत्रजैर्जलैः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नुत वि।

प्रस्नुतम्

समानार्थक:स्यन्न,रीण,स्नुत,स्रुत

3।1।92।2।6

वृत्ते तु वृत्तव्यावृत्तौ संयोजित उपाहितः। प्राप्यं गम्यं समासाद्यं स्यन्नं रीणं स्नुतं स्रुतम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नुत¦ पु॰ स्नु--क्त। क्षरिते जलादो अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नुत¦ mfn. (-तः-ता-तं) Flowing, dropping, oozing, trickling, distilled. E. ष्णु to ooze, aff. क्त |

स्नुत¦ mfn. (-तः-ता-तं) Flowing, dropping, falling, (as a fluid.) f. (-ता) A drug, commonly Hingupatri. E. स्नु to flow, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नुत [snuta], a. Oozed, dropped, flowed &c.; त्रिष्टुम्मांसात् स्नुतो$नुष्टुब्जगत्यस्थ्नः प्रजापतेः Bhāg.3.12.45.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नुत mfn. trickling , flowing ( esp. said of milk flowing from a mother's breast) BhP.

"https://sa.wiktionary.org/w/index.php?title=स्नुत&oldid=255799" इत्यस्माद् प्रतिप्राप्तम्