स्नेहः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नेहः, पुं, (स्निह + घञ् ।) प्रेम । इत्यमरः । १ । ७ । २७ ॥ (तल्लक्षणं यथा, -- “दर्शने स्पर्शने वापि श्रवणे भाषणेऽपि वा । यत्र द्रवत्यन्तरङ्गं स स्नेह इति कथ्यते ॥”) स्नेहस्य दुःखमूलत्वम् । यथा -- “यत्र स्नेहो भयं तत्र स्नेहो दुःखस्य भाजनम् । स्नेहमूलानि दुःखानि तस्मिंस्त्यक्ते महत् सुखम् ॥” इति गारुडे । ११३ । ५९ ॥ तैलादिरसभेदः । इति मेदिनी ॥ (यथा, माघः । २ । ८५ । “मृदुव्यवहितं तेजो भोक्तुमर्थान् प्रकल्पते । प्रदीपः स्नेहमादत्ते दशयाभ्यन्तरस्थया ॥” यथा च मनुः । ५ । २४ । “यत्किञ्चित् स्नेहसंयुक्तं भोक्ष्यं भोज्यमगर्हितम् । तत् पर्य्युषितमप्याद्यं हविःशेषञ्च यद्भवेत् ॥”) न्यायमते गुणविशेषः । जलीयपरभाणावयं नित्यः । अन्यत्र त्वनित्यः । तैलादावस्य प्रकर्षो वर्त्तते अतस्तेषां दाहो भवति यथा, -- “स्नेहो जलेऽणौ नित्योऽयमनित्योऽवयविन्यसौ । तैलान्तरे तत्प्रकर्षात् दहनस्यानुकूलता ॥” इति भाषापरिच्छेदः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नेहः [snēhḥ], [स्निह्-घञ्]

Affection, love, kindness, tender ness; स्नेहदाक्षिण्ययोर्योगात् कमीव प्रतिभाति मे V.2.4 (where it has sense 6 also); अस्ति मे सोदरस्नेहो$प्येतेषु Ś.1.

Oiliness, viscidity, unctuousness, lubricity (one of the 24 Guṇas according to the Vaiśeṣikas)

Moisture; तृष्णासंजननं स्नेह एष तेषां पुनर्भवः Mb.12.218.33.

Grease, fat, any unctuous substance.

Oil; निर्विष्टविषयस्नेहः स दशान्तमुपेयिवान् R.12.1; Pt.1.82 (where the word has sense 1 also), 221; R.4.75.

Any fluid of the body, such as semen. -Comp. -अक्त a. oiled, lubricated, greased. -अङ्कनम् a mark of affection.-अनुवृत्तिः f. affectionate or friendly intercourse. -आशः a lamp. -कुम्भः an oil-vessel. -केसरिन् castor-oil.-छेदः, -भङ्गः breach or loss of friendship. -पक्व a. dressed with oil. -पानम् drinking oil (as a medicine).-पूर्वम् ind. affectionately. -प्रवृत्तिः f. flow or course of love; त्वप्यस्याः कथमप्यबान्धवकृतां स्नेहप्रवृत्तिं च ताम् Ś. 4.17. -प्रसरः, -प्रस्रवः effusion of love. -प्रिय a. fond of oil. (-यः) a lamp. -बीजः the Piyāla tree.-भाण्डम् an oil-vessel. ˚जीविन् an oilman. -भूः phlegm. -भूमिः f.

anything yielding oil.

an object of love or affection, beloved person. -रङ्गः sesamum. -रसनम् the mouth. -रेकभू m. the moon.-वरम् fat. -वस्तिः f. injection of oil, an oily enema.-विद्धः the Devadāra tree. -विमर्दित a. anointed with oil. -व्यक्तिः f. manifestation of love, display of freindship; (भवति) स्नेहव्यक्तिश्चिरविरहजं मुञ्चतो बाष्पमुष्णम् Me.12. -संभाषः kind conversation, friendly talk, chat. -सार a. having oil for its chief ingredient.

"https://sa.wiktionary.org/w/index.php?title=स्नेहः&oldid=255866" इत्यस्माद् प्रतिप्राप्तम्