स्नेहित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नेहितः, पुं, (स्नेहोऽस्य जातः । स्नेह + इतच् ।) बन्धुः । स्नेहयुक्ते, त्रि ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नेहित¦ mfn. (-तः-ता-तं)
1. Kind, affectionate.
2. Beloved, the object of affection.
3. Anointed. m. (-तः) A friend. E. स्नेह affection, इतच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नेहित [snēhita], p. p.

Loved.

Kind, affectionate.

Anointed, lubricated. -तः A friend, a beloved person.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नेहित mfn. (fr. Caus. ) anointed , smeared with oil MW.

स्नेहित mfn. loved , beloved W.

स्नेहित mfn. kind , affectionate ib.

स्नेहित m. a friend ib.

"https://sa.wiktionary.org/w/index.php?title=स्नेहित&oldid=256061" इत्यस्माद् प्रतिप्राप्तम्