स्पन्द्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पन्द् [spand], 1 Ā. (स्पन्दते, स्पन्दित)

To throb, palpitate; अस्पन्दिष्टाक्षि वामं च Bk.15.27;14.83.

To shake, tremble, quiver.

To go, move; स्पन्दन्ति वै तनुभृतामज- शर्वयोश्च Bhāg.12.8.4.

To come suddenly to life.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पन्द् (often confounded with स्यन्द्) cl.1 A1. ( Dha1tup. ii , 13 ) स्पन्दते(rarely ति; only in pres. base and inf. स्पन्दितुम्; Gr. also pf. पस्पन्दे; fut. स्पन्दिता, स्पन्दिष्यते; aor. अस्पन्दिष्ट) , to quiver , throb , twitch , tremble , vibrate , quake , palpitate , throb with life , quicken (as a child in the womb) Pa1rGr2. Car. MBh. etc. ; to kick (as an animal) Br. A1s3vS3r. ; to make any quick movement , move , be active Hariv. ; to flash into life , come suddenly to life BhP. : Caus. स्पन्दयति( aor. अपस्पन्दत्) , to cause to quiver or shake MBh. ; to move (trans.) A1s3vS3r. : Desid. पिस्पन्दिषतेGr. : Intens. , See. पनिष्पद. ([ cf. Gk. ? ; perhaps also Lat. pendo , pondus.])

"https://sa.wiktionary.org/w/index.php?title=स्पन्द्&oldid=256167" इत्यस्माद् प्रतिप्राप्तम्