स्पर्धा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पर्धा [spardhā], [स्पर्ध्-अ]

Emulation, rivalry, competition; आत्मनस्तु बुधैः स्पर्धां शुद्धधीर्बह्वमन्यत.

Jealousy, envy.

Defiance.

Equality with.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पर्धा f. See. below.

स्पर्धा f. emulation , rivalry , envy , competition for or with( instr. with and without सहgen. loc. , or comp. ; धया, " in rivalry or emulation ") MBh. R. etc.

स्पर्धा f. desire for( comp. ) Bhartr2. ( v.l. )

"https://sa.wiktionary.org/w/index.php?title=स्पर्धा&oldid=256227" इत्यस्माद् प्रतिप्राप्तम्