सामग्री पर जाएँ

स्पर्धा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पर्धा [spardhā], [स्पर्ध्-अ]

Emulation, rivalry, competition; आत्मनस्तु बुधैः स्पर्धां शुद्धधीर्बह्वमन्यत.

Jealousy, envy.

Defiance.

Equality with.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पर्धा f. See. below.

स्पर्धा f. emulation , rivalry , envy , competition for or with( instr. with and without सहgen. loc. , or comp. ; धया, " in rivalry or emulation ") MBh. R. etc.

स्पर्धा f. desire for( comp. ) Bhartr2. ( v.l. )

"https://sa.wiktionary.org/w/index.php?title=स्पर्धा&oldid=256227" इत्यस्माद् प्रतिप्राप्तम्