स्पर्ध्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पर्ध् [spardh], 1 Ā. (स्पर्धते)

To contend or vie with, emulate, rival, compete, be equal with; अस्पर्धिष्ट च रामेण Bk.15.65; कस्तैस्सह स्पर्धते Bh.2.16.

To challenge, defy, bid defiance to.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पर्ध् (or स्पृध्; See. स्पृह्) cl.1 A1. ( Dha1tup. ii , 2 ) स्पर्धते( mc. also P. ति; Subj. [ प्र] -स्पूर्धन्RV. vi , 67 , 9 ; pf. पस्पृधे, धान, अपस्पृधेथाम्RV. ; पस्पर्धMBh. etc. ; aor. अस्पृध्रन्, स्पृधान्द्RV. : अस्पर्धिष्टGr. ; fut. स्पर्धिता, स्पर्धिष्यतेib. ; inf. स्पर्धितुम्AV. Br. ; स्पूर्धसेRV. ; ind.p. -स्पृध्यib. ) , to emulate , compete , rival , vie or cope with( instr. with and without सह, or acc. ) , contend or struggle for( loc. ) RV. etc. etc. : Caus. स्पर्धयतिGr. : Desid. पिस्पर्धिषतेib. : Intens. पास्पर्ध्यते, पास्पर्द्धिib. ( अपास्पाःPa1n2. 8-3 , 14 Sch. )

"https://sa.wiktionary.org/w/index.php?title=स्पर्ध्&oldid=256243" इत्यस्माद् प्रतिप्राप्तम्