स्पर्शक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पर्शकः, त्रि, (स्पृशतीति । स्पृश + ण्वुल् ।) स्पर्शन- कर्त्ता । स्पृशधातोः कर्त्तरि णकप्रत्ययेन निष्पन्नः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पर्शक¦ mfn. (-कः-का-कं) Touching, toucher, that which touches or is in contact with. E. स्पृश् to touch, ण्वुल् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पर्शक mfn. touching , feeling , a toucher L.

"https://sa.wiktionary.org/w/index.php?title=स्पर्शक&oldid=256259" इत्यस्माद् प्रतिप्राप्तम्