स्पर्शन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पर्शनम्, क्ली, (स्पृश + ल्युट् ।) दानम् । स्पर्शः । इति मेदिनी ॥ (यथा, भागवते । १ । १० । १२ । “तस्मिन्नस्तधियः पार्थाः सहेरन् विरहं कथम् । दर्शनस्पर्शनालापशयनासनभोजनैः ॥” सम्बन्धः । इति मल्लिनाथः ॥ यथा, रघुवंशे । २ । ५० । “तद्रक्ष कल्याणपरम्पराणां भोक्तारमूर्जस्वलमात्मदेहम् । महीतलस्पर्शनमात्रभिन्न- मृद्धं हि राज्यं पदमैन्द्रमाहुः ॥”)

स्पर्शनः, पुं, (स्पृशतीति । स्पृश + ल्युः ।) वायुः । इत्यमरः । १ । १ । ६४ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पर्शन पुं।

वायुः

समानार्थक:श्वसन,स्पर्शन,वायु,मातरिश्वन्,सदागति,पृषदश्व,गन्धवह,गन्धवाह,अनिल,आशुग,समीर,मारुत,मरुत्,जगत्प्राण,समीरण,नभस्वत्,वात,पवन,पवमान,प्रभञ्जन,क,शार,हरि

1।1।61।2।2

प्रचेता वरुणः पाशी यादसांपतिरप्पतिः। श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः॥

 : महावायुः, सवृष्टिकः_वायुः, शरीरवायुः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

स्पर्शन नपुं।

दानम्

समानार्थक:त्याग,विहापित,दान,उत्सर्जन,विसर्जन,विश्राणन,वितरण,स्पर्शन,प्रतिपादन,प्रादेशन,निर्वपण,अपवर्जन,अंहति,साति,निर्यातन

2।7।29।2।3

त्यागो विहापितं दानमुत्सर्जनविसर्जने। विश्राणनं वितरणं स्पर्शनं प्रतिपादनम्.।

सम्बन्धि1 : यज्ञः

 : मृताहे_दानम्, पितॄनुद्धिश्यक्रियमाणः_दानम्, फलेच्छायुक्तदानम्, सदादानम्, देवहविर्दानम्

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पर्शन¦ न॰ स्पर्श--स्पृश--वा ल्युट्।

१ ग्रहणे

२ स्पर्शे च। पृ॰ दृश्यम्। णिच् ल्युट्।

३ दाने च मेदि॰। स्पृश--कर्त्तरि ल्य।

४ वायो पु॰ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पर्शन¦ n. (-नं)
1. Touch, contact.
2. Gift, donation.
3. Organ of sense, sense of touch. m. (-नः) Air, wind. f. (-नी) Adj.
1. Touching, handling.
2. Acting upon, affecting. E. स्पृश् to touch, ल्युट् or युच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पर्शन [sparśana], a. (-नी f.) [स्पर्श्-स्पृश्-वा ल्युट्]

Touching, handling.

Affecting, influencing. -नः Air, wind.

नम् Touching, touch, contact.

Sensation, feel ing.

Sense or organ of touch; Bg.15.9.

A gift, donation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पर्शन mf( ई)n. touching , handling MW.

स्पर्शन mf( ई)n. affecting , acting upon , afflicting ib.

स्पर्शन m. air , wind L.

स्पर्शन n. the act of touching , touch , contact S3vetUp. Ya1jn5. etc.

स्पर्शन n. sensation , sense of touch , organ of sensation or feeling , sensitive nerve Mn. MBh. Sarvad.

स्पर्शन n. gift , donation L.

"https://sa.wiktionary.org/w/index.php?title=स्पर्शन&oldid=256292" इत्यस्माद् प्रतिप्राप्तम्