स्पर्शमणि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पर्शमणिः, पुं, (स्पर्शप्रधानो मणिः । स्पर्शेन स्वर्णोत्पादकत्वात् तथात्वम् ।) स्पर्शमात्रेण स्वर्णजनकप्रस्तरविशेषः । परशपातर इति भाषा । इति वक्ष्यमाणशब्ददर्शनात् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पर्शमणि¦ m. (-णिः) A stone, the philosopher's stone, converting every thing it touches to gold. E. स्पर्श touch, मणि a gem.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पर्शमणि/ स्पर्श--मणि m. " touchstone " , a kind of philosopher's stone (supposed to turn everything it touches to gold) L.

"https://sa.wiktionary.org/w/index.php?title=स्पर्शमणि&oldid=256308" इत्यस्माद् प्रतिप्राप्तम्