स्पृ
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्पृ, न प्रीतिरक्षापालने । इति कविकल्पद्रुमः ॥ (स्वा०-पर०-सक०-सेट् ।) न, स्पृणोति । इति दुर्गादासः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्पृ¦ प्रीतौ अक॰ प्रीणने रक्षणे पालने च सक॰ स्वा॰ पर॰अनिट्। स्पृणोति अस्पार्क्षीत्।
स्पृ{??}¦ स्त्री स्पृश--क।
१ सर्पसातिनीवृक्षे (कङ्कालिका) शब्दर-
२ कण्टकार्य्यां स्त्री अमरः गौरा॰ ङीष्।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्पृ¦ r. 5th cl. (स्पृणोति)
1. To please, to gratify.
2. To cherish, to protect.
3. To breathe, to live.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्पृ [spṛ], 5 P. (स्पृणोति)
To deliver or extricate from.
To gratify.
To grant, bestow; स मेन्द्रो मेधया स्पृणोतु T. Up.1.4.1.
To protect.
To live.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्पृ ( v.l. स्तृand स्मृ) cl.5 P. ( Dha1tup. xxvii , 13 ) स्पृणोति(in वेदalso स्पृणुते; pf. पस्पारBr. ; aor. अस्पर्Subj. स्परत्Impv. स्पृधिRV. ; अस्पार्षम्ib. ; fut. स्पर्ता, स्परिष्यतिGr. ; inf. स्परसेRV. ; ind.p. स्पृत्वाBr. ) , to release , extricate or deliver from( abl. ) , save , gain , win RV. TS. Br. TUp. : Caus. स्पारयति, to attract to one's self , win TBr. ; to preserve , save , rescue ib. ; to gladden , delight , gratify , bestow Dha1tup.
स्पृ incorrect for स्पॄ.