स्पृध्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पृध् [spṛdh], m. A rival, enemy; तयोः स्पृधोस्तिग्मगदाताङ्गयोः Bhāg.3.18.19. -f. Contest, fight.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पृध् f. contest , competition , battle , fight RV.

स्पृध् f. a rival , adversary ib.

स्पृध् m. a rival , enemy BhP.

स्पृध् mfn. emulous , vying with( comp. ) ib.

स्पृध् m. desirous of ib.

स्पृध् See. स्पर्ध्, col. 2.

"https://sa.wiktionary.org/w/index.php?title=स्पृध्&oldid=256577" इत्यस्माद् प्रतिप्राप्तम्