स्पृश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पृश, श औ स्पृशि । इति कविकल्पद्रुमः ॥ (तुदा०-पर०-सक०-अनिट् ।) श, स्पृशति । औ, अस्पार्क्षीत् अस्पृक्षत् । हस्तेन पस्पर्श तदङ्ग- मिन्द्रः । इति कुमारः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पृश¦ स्पर्श तु॰ पर॰ सक॰ अनिद्। स्पृशति अस्प्राक्षीत्अस्पार्क्षीत् अस्पृक्षत्। पस्पर्श।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पृशः [spṛśḥ], Touch, contact.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पृश mfn. touching , reaching to (in सर्वद्वार-स्प्) MBh.

स्पृश m. touch , contact (in दुः-स्प्See. )

"https://sa.wiktionary.org/w/index.php?title=स्पृश&oldid=256583" इत्यस्माद् प्रतिप्राप्तम्