स्पृष्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पृष्टः, त्रि, (स्पृश + क्तः ।) कृतस्पर्शः । यथा, प्रायश्चित्ततत्त्वधृतब्रह्मपुराणवचनम् । “उच्छिष्टेन तु शूद्रेण विप्रः स्पृष्टस्तु तादृशः । उपवासेन शुद्धिः स्यात् शुना संस्पृष्ट एव वा ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पृष्ट¦ त्रि॰ स्पृश--क्त।

१ कृतस्पर्शे। भावे क्त।

२ स्पर्शे न॰।

३ कादिमावसानवर्णोत्पादके आभ्यन्तरपयत्रे न॰। [Page5369-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पृष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं) Touched, felt. f. (-ष्टा) Adj.
1. Touched, defiled.
2. Handled.
3. Formed by the contact of the organs of utterance. E. स्पृश् to touch, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पृष्ट [spṛṣṭa], p. p. [स्पृश्-क्त]

Touched, felt with the hand.

Come in contact with, touching.

Reaching, applying or extending to; अस्पृष्टपुरुषान्तरम् Ku.6.75.

Affected, seized; शङ्कास्पृष्टा Me.71; अनघस्पृष्टम् R.1.19.

Tainted, defiled; न च या स्पृष्टमैथुना Ms.8.25.

Formed by the complete contact of the organs of speech (the letters of the five classes); अचो$स्पृष्टा यणस्त्वीषन्नेम- स्पृष्टाः शलः स्मृताः । शेषाः स्पृष्टा हलः प्रोक्ता निबोधानुप्रदानतः Śik. 38. -ष्टम् Touch. -Comp. -पूर्व a. experienced before.-मात्र a. merely touched.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पृष्ट mfn. touched , felt with the hand handled AV. etc.

स्पृष्ट mfn. affected or afflicted or possessed by( instr. or comp. ) MBh. Ka1v. etc.

स्पृष्ट mfn. defiled(See. comp. )

स्पृष्ट mfn. (in gram.) formed by complete contact of the organs of utterance (applied to all consonants except semivowels [called ईषत्-स्पृष्ट, " formed by slight contact "] and except sibilants and ह्, which are called अर्ध-स्पृष्ट, " formed by half-contact ") Pra1t. S3iksh.

"https://sa.wiktionary.org/w/index.php?title=स्पृष्ट&oldid=256610" इत्यस्माद् प्रतिप्राप्तम्