स्पृहयालु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पृहयालुः, त्रि, (स्पृहयति तच्छीलः । स्पृह + “स्पृहिगृहिपतीति । ३ । २ । १५८ । इति आलुच् ।) स्पृहाशीलः । लोभी । इति मुग्ध- बोधव्याकरणम् ॥ (यथा, रघुः । १४ । ४५ । “प्रजावती दोहदशंसिनी ते तपोवनेषु स्पृहयालुरेव ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पृहयालु¦ त्रि॰ स्पृहि--आलुच्। स्पृहाशीले।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पृहयालु¦ mfn. (-लुः-लुः-लु) Wishing, desiring, cupidinous. E. स्पृह् to wish, आलुच् aff., and युक् augment.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पृहयालु mfn. eagerly , desirous , eager , jealous , envious , longing for or to( dat. loc. , or inf. ) MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=स्पृहयालु&oldid=256685" इत्यस्माद् प्रतिप्राप्तम्