सामग्री पर जाएँ

स्पृह्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पृह्¦ r. 10th cl. (स्पृहयति-ते) To wish, to desire, to long for, (with a dative.)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पृह् [spṛh], 1 U. (स्पृहयति-ते) To wish, long for, desire for, yearn, envy (with dat.); स्पृहयामि खलु दुर्ललितायास्मै Ś.7; तपःक्लेशायापि स्पृहयन्ति K.; न मैथिलेयः स्पृहयांबभूव भर्त्रे दिवो नाप्यलकेश्वराय R.16.42; Bh.2.45.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पृह् (connected with स्पर्ध्, स्पृध्) cl.10 P. ( Dha1tup. xxxv , 19 ) स्पृहयति( mc. also ते; pr. p. स्पृहयत्or स्पृहयमाण, once in A1past. स्पृहन्ती; pf. स्पृहयाम्-आसor -बभूवMBh. etc. ; aor. अपस्पृहत्inf. स्पृहयितुम्Gr. ) , to be eager , desire eagerly , long for( dat. gen. , or acc. ) RV. etc. ; to envy , be jealous of( dat. gen. , or acc. ) MBh. Ka1v. etc. [ cf. Gk. ? ; Germ. springen ; Eng. spring.]

स्पृह् See. पुरु-स्पृह्and नि स्पृह्.

"https://sa.wiktionary.org/w/index.php?title=स्पृह्&oldid=256706" इत्यस्माद् प्रतिप्राप्तम्