सामग्री पर जाएँ

स्प्रष्टव्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्प्रष्टव्यम् [spraṣṭavyam], Touch, feeling.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्प्रष्टव्य mfn. to be touched or handled Mn. R. Hit.

स्प्रष्टव्य mfn. tangible , palpable , sensible Vajracch.

स्प्रष्टव्य n. touch , feeling , Maha1vy.

स्प्रष्टव्य स्प्रष्टृSee. col. 2.

"https://sa.wiktionary.org/w/index.php?title=स्प्रष्टव्य&oldid=256718" इत्यस्माद् प्रतिप्राप्तम्