सामग्री पर जाएँ

स्प्रष्टृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्प्रष्टा, [ऋ] त्रि, (स्पृशतीति । स्पृश + तृच् ।) उपतापकमात्रम् । इत्यमरः । ३ । २ । १४ ॥ रोगः । इत्येके । इति भरतः ॥ (स्पर्शकः । यथा, महाभारते । १४ । २० । २१ । “घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः । मन्ता बोद्धा च सप्तैते भवन्ति परमर्त्विजः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्प्रष्टृ पुं।

सन्तप्तः

समानार्थक:स्पर्श,स्प्रष्टृ,उपतप्तृ

3।2।14।2।5

मुष्टिबन्धस्तु संग्राहो डिम्बे डमरविप्लवौ। बन्धनं प्रसितिश्चारः स्पर्शः स्प्रष्टोपतप्तरि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्प्रष्टृ¦ mfn. (-ष्टा-ष्ट्री-ष्टृ) Who or what touches, &c. m. (-ष्टा)
1. Morbid heat.
2. The agent or instrumental cause of pain or distress, as an enemy, a disease, &c. E. स्पृश् to touch, तृच् aff., and the first ऋ converted to र; also स्पर्ष्टृ |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्प्रष्टृ [spraṣṭṛ], m. See स्पर्ष्टृ.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्प्रष्टृ mfn. who or what touches or feels S3Br. Up. MBh.

स्प्रष्टृ m. any affection causing bodily pain , sickness , disease , morbid heat etc. L.

"https://sa.wiktionary.org/w/index.php?title=स्प्रष्टृ&oldid=256724" इत्यस्माद् प्रतिप्राप्तम्