स्फार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फारम्, क्ली, (स्फायते इति । स्फाय + “स्फायि- क्तञ्चीति ।” उणा ० २ । १२ । इति रक् ।) प्रचु- रम् । इत्यमरः । ३ । १ । ६३ ॥

स्फारः, पुं, (स्फाय + रक् । यद्वा, स्फुर चलने + घञ् । “स्फुरतिस्फुलत्योर्घञि ।” ६ । १ । ४७ । इति एच आत्वम् ।) विकटः । कनकादेर्व्वद्- वुदः । इति मेदिनी ॥ विपुले, त्रि । इति हेम- चन्द्रः ॥ (यथा साहित्यदर्पणे । ३ । १०१ । “असकृदसकृत् स्फारस्फारैरपाङ्गविलोकितै- स्त्रिभुवनजये सा पञ्चेषोः करोति सहायताम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फार¦ पु॰ स्फाय--रक्।

१ स्वर्णबुदुवुदे

२ विपुले

३ विकटे मेदि॰

४ प्रचुरे च त्रि॰ संक्षिप्त॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फार¦ mfn. (-रः-रा-रं)
1. Large, great.
2. Loud.
3. Increased, expanded. m. (-रः)
1. Throbbing, quivering.
2. A bubble or flaw in gold, &c.
3. Twanging as of a bow-string.
4. Swelling, increase.
5. A pro- tuberance. n. (-रं) Plenty, abundance. E. स्फर् to throb, aff. घञ्; or स्फाय् to swell, रक् Una4di aff., and the radical final rejected.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फार [sphāra], a. [स्फाय्-रक् Uṇ.2.13]

Large, great, increased, expanded; स्फारफुल्लत्फणापीठनिर्यत् &c. Māl.5.23; Mv.6.32.

Much, abundant; यद्वैकुण्ठवराहकण्ठकुहर- स्फारोच्चलद्भैरव...... Mv.5.2; Bh.3.42.

Loud.

रः Swelling, increase, enlargement, growth.

A bubble (in gold).

A protuberance.

Throbbing, quivering, palpitation, vibration.

Twanging.

An ornament (of brass etc.) in the form of bubbles; L. D. B.-रम् Abundance, much, plenty. (स्फारीभू

to swell out, expand, spread out, increase, multiply; सुस्निग्धा विमुखीभवन्ति सुहृदः स्फारीभवन्त्यापदः Mk.1.36; Pt.5.24.

to become manifest.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फार mf( आ)n. ( accord. to Un2. ii , 13 , fr. स्फाय्below) extensive , wide , large , great , abundant , violent , strong , dense (as mist) , loud (as a shout) Ka1v. HParis3. Pan5cad.

स्फार m. a shock , slap , bang Katha1s.

स्फार m. = स्फोरणVop.

स्फार m. or n. a bubble or flaw (in gold etc. )

स्फार m. n. much , abundance L. [ cf. Gk. ?.]

स्फार रणSee. above.

"https://sa.wiktionary.org/w/index.php?title=स्फार&oldid=256951" इत्यस्माद् प्रतिप्राप्तम्