स्फिट्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फिट्¦ r. 10th cl. (स्फेटयति-ते)
1. To hurt, to injure, or kill.
2. To cover.
3. To despise.
4. To love: see the next.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फिट् [sphiṭ], 1 U. (स्फेटयति-ते)

To hurt, injure, kill.

To despire.

To love.

To cover.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फिट् cl.10 P. स्फेटयति, to hurt , injure , kill Dha1tup. xxxii , 90 ( v.l. for स्फिट्ट्; accord. to some also , " to despise " ; " to love " ; " to cover ").

"https://sa.wiktionary.org/w/index.php?title=स्फिट्&oldid=257030" इत्यस्माद् प्रतिप्राप्तम्