स्फीत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फीतः, त्रि, (स्फाय + क्तः । “स्फायः स्फी निष्ठा- याम् ।” ६ । १ । २२ । इति धातोः स्फी ।) वर्द्धितः । यथा, -- “स्फीतान् जनपदांस्तत्र पुरग्रामव्रजाकरान् । खेटखर्व्वटवाटीश्च वनान्युपवनानि च ॥” इति श्रीभागवते । १ । ६ । ११ ॥ “स्फीतान् समृद्धान् देशान् । तत्र तस्यां दिशि । पुरग्रामव्रजाकरान् तत्र पुराणि राजधान्यः । ग्रामा भृगुप्रोक्ताः । ‘विप्राश्च विप्रभृत्याश्च यत्र चैव वसन्ति ते । स तु ग्राम इति प्रोक्तः शूद्राणां वास एव चेति ॥’ व्रजा गोकुलानि । आकरा रत्नाद्युत्पत्ति- स्थानानि । तान् । खेटाः कर्षकग्रामाः । खर्व्वठाः गिरितटग्रामाः । भृगुप्रोक्ता वा । ‘एकतो यत्र तु ग्रामो नगरं चैकतः स्थितम् । मिश्रन्तु खर्व्वटं नाम नदीगिरिसमाश्रयमिति ॥’ वाट्यः पूगपुष्पवाढ्यस्ताः । वनानि स्वतः सिद्ध- वृक्षाणां समूहाः । उपवनानि रोपितवृक्षाणां समूहाः तानि च ।” इति तट्टीकायां श्रीधर- स्वामी ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फीत¦ mfn. (-तः-ता-तं)
1. Much, many.
2. Swollen, enlarged.
3. Suc- cessful, prosperous, risen in rank or fortune.
4. Affected by here- ditary disease. E. स्फायी to swell, aff. क्त; also स्फात।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फीत [sphīta], p. p. [स्फाय्-क्त स्फीभावः]

Swollen, increased; अनुजनिधनस्फीताच्छोकादतिप्रणयाच्च तत् Ve.5.4.

Fat, thick, big, large, bulky.

Many, numerous, much, copious, plentiful, abundant.

Delighted, joyful.

Pure; मृद्वीका रसिता सिता समशिता स्फीतं निपीतं पयः Bv.4.13.

Successful, prosperous, thriving.

Affected by hereditary disease.

Dilated; कौतूहलात् स्फीततरैश्च नेत्रैः Bu. Ch.3.1. (स्फीतीकृ means 'to augment or enlarge'.)-Comp. -नितम्बा having full buttocks.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फीत mfn. swollen , enlarged Bhpr.

स्फीत mfn. thriving , flourishing , successful , prosperous , rich , well off , abounding in , full of( instr. or comp. ) MBh. Ka1v. etc.

स्फीत mfn. heavy (with rain , as a cloud) Mr2icch.

स्फीत mfn. dense (as smoke) Ma1lati1m.

स्फीत mfn. much , abundant , many , numerous MBh. R. etc.

स्फीत mfn. cold L.

स्फीत mfn. affected by hereditary disease W.

स्फीत स्फीतिSee. col. 1.

"https://sa.wiktionary.org/w/index.php?title=स्फीत&oldid=257044" इत्यस्माद् प्रतिप्राप्तम्