स्फुट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फुट, इ क नर्म्मणि । इति कविकल्पद्रुमः ॥ (चुरा०-पर०-सक०-सेट् ।) नर्म्मेह परीहासः । इ क, स्फुण्टयति सखायं लोकः । अयमन्यैर्न मन्यते । इति दुर्गादासः ॥

स्फुट, इर् विश(स)रणे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-अक०-भेदने सक०-सेट् ।) इर, अस्फुटत् अस्फोटीत् । विशरणं भेदनम् । स्फोटयति गात्रं बाणः । विसरण इति दन्त्य- मध्यपाठे विकसन इत्यर्थः । स्फोटति मल्लिका- कलिका ॥

स्फुट, क भिदि । इति कविकल्पद्रुमः । (चुरा०- पर०-सक०-सेट् ।) क, स्फोटयति कण्टकः पदम् । इति दुर्गादासः ॥

स्फुट, ङ विसरणे । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-अक०-सेट् ।) ङ, स्फोटन्ते नवकुद्म- लानि कुटजप्रायेषु वृक्षेष्विति हलायुधः । इति दुर्गादासः ॥

स्फुट, त् क विसरणे । इति कविकल्पद्रुमः ॥ (अदन्तचुरा०-पर०-अक०-सेट् ।) विसरणं विकमनम् । स्फुटयति चम्पककलिका । अपु- स्फुटत् । इति दुर्गादासः ॥

स्फुट, शि विकासे । इति कविकल्पद्रुमः । (तुदा०- पर०-अक०-सेट् ।) विकास इति कस ज गताविति दन्त्यान्तस्य घञि रूपं विपूर्ब्बेणार्था- न्तरवाचितया विकसनमित्यर्थः । शि, स्फुटति केतकीकोरकः । अस्फुटीत् पुष्फोट । इति दुर्गादासः ॥

स्फुट, क हिंसे । आङ्पूर्ब्बोऽयम् । इति कविकल्प- द्रुमः ॥ (चुरा०-पर०-सक०-सेट् ।) आङ् उप- सर्गः । क, आस्फोटयति । इति दुर्गादासः ॥

स्फुटः, त्रि, (स्फुटति प्रकाशते इति । स्फुट् + कः ।) व्यक्तः । यथा, रघुः । ३ । ६३ । “अवेहि मां प्रीतमृते तुरङ्गमात् किमिच्छसीति स्फुटमाह वासवः ॥”) प्रफुल्लः । इति मेदिनी ॥ शुक्लः । इत्यजयः ॥ भिन्नः । इति स्फुटधात्वर्थदर्शनात् ॥ * ॥ स्फुट- ग्रहा यथा, -- “स्यात् संस्कृतो मध्यफलेन मध्यो मन्दस्फुटः स्यात् चलकेन्द्रमुक्तम् । विधाय शैघ्र्येण चलेन चैवं खेटस्फुटः स्यादसकृत् फलाभ्याम् ॥” कुजस्य विशेषमाह । “दलीकृताभ्यां प्रथमं फलाभ्यां ततोऽखिलाभ्यामसकृत् कुजस्तु । स्फुटौ रवीन्दू मृदुनैव वेद्यौ शीघ्राख्यतुङ्गस्य तयोरभावात् ॥” इति सिद्धान्तशिरोभणिः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फुट वि।

प्रफुल्लितवृक्षः

समानार्थक:प्रफुल्ल,उत्फुल्ल,सम्फुल्ल,व्याकोश,विकच,स्फुट,फुल्ल,विकसित

2।4।7।2।6

वन्ध्योऽफलोऽवकेशी च फलवान्फलिनः फली। प्रफुल्लोत्फुल्लसंफुल्लव्याकोशविकचस्फुटाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

स्फुट वि।

स्पष्टम्

समानार्थक:स्पष्ट,स्फुट,प्रव्यक्त,उल्बण

3।1।81।2।4

अन्तो जघन्यं चरममन्त्यपाश्चात्यपश्चिमाः। मोघं निरर्थकं स्पष्टं स्फुटं प्रव्यक्तमुल्बणम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फुट¦ भेदे चु॰ उभ॰ सक॰ सेट। स्फोटयति ते अपुस्फुटत् त।

स्फुट¦ विकाशे भ्वा॰ प॰ अक॰ सेट्। स्फोटति इरित् अस्फुटत्अस्फोटीत्।

स्फुट¦ विकाशे तु॰ कुटा॰ प॰ अक॰ सेट्। स्फुटति अस्फुटीत् पुस्फोट।

स्फुट¦ विदलने भ्वा॰ आत्म॰ अक॰ सेट्। स्फोटते अस्फोटिष्ट।

स्फुट¦ परीहासे चुरा॰ उभ॰ अक॰ सेट् इदित्। स्फुण्टयति ते अपुस्फुण्टत् त।

स्फुट¦ हिंसे चु॰ उभ॰ सक॰ सेट् प्रायेणाङ्पूर्वः। आस्फोट-यति ते आपुस्फुटत् त।

स्फुट¦ विकाशे अद॰ चु॰ उभ॰ सक॰ सेट्। स्फुटयति ते अपुस्फुटत् त।

स्फुट¦ त्रि॰ स्फुट--क।

१ विकशिते

२ व्यक्ते मेदि॰।

३ भिन्ने

४ शुक्लेच अजयः।

५ ज्योतिषोक्तेषु मेषादिराशिषु अंशविशेषस्थितेषु सूर्य्यादिग्रहेषु पु॰ तेषां

६ तत्तर्दशकसादिषु गतौ स्त्री।

७ उत्प्रेक्षाया द्योतने न॰।

८ सर्पफणायां स्त्री रामाश्रयाःग्रहाणां स्फुटताकरणप्रयोजनं सि॰ शि॰ उक्तं यथा
“यात्राविवाहोत्सवजातकादौ खेटैः स्फुटैरेव फलस्फुटत्वम्। स्यात् प्रोच्यते तेन नभश्चराणां स्फुटक्रियादृग्गणितैक्यकृद् वा” इत्युपक्रमे स्पष्टाधिकारे प्रपञ्चितंग्रहाणां मृदूच्चादिकमुक्त्वोक्तम्
“मृदूच्चेन हीनो ग्रहोमन्दकेन्द्रं चलोच्चं ग्रहोनं भवेच्छीघ्रकेन्द्रम्। तुला-जादिकेन्द्रे फलं स्वर्णमेवं मृदु ज्ञेयमस्माद्विलोमं च शी-घ्रम्। त्रिभिर्मैः पदं तानि चत्रारि चक्रे क्रमात्स्यादयुक् युग्मसंज्ञा च तेषाम्। अयुम्मे पदे यातमेव्यंतु युग्मे मुजो बाहुहीगं त्रिभं कोटिरुक्ता” इत्युक्त्वाभुजकोटिफलादिकमुक्त्वा।
“स्यात् संस्कृतो मध्यफलेन[Page5370-b+ 38] मध्यो मन्दस्फुटः स्याच्चलवेन्द्रमुक्तम्। विधाय शै-घ्रेण फलेन चैव खेटः स्फुटः स्यादसकृ{??}फलाभ्य म। दलीकृताभ्यां प्रथमं फलाभ्यां तताऽखिल भ्य मसकृत्कुजस्तु। स्फुटौ रवीन्दू मृदुनैव वैद्यौ शीघ्राख्यतुङ्गस्यतयोरभावात्” सि॰ शि॰। आदौ ग्रहस्य मन्दफल-मानीय तेन संस्कतोऽसौ मन्दसफुटः स्यात्। तं शी-घ्रोच्चाद्विशोध्य शीघ्रवन्द्रं कृत्वा ततः शीघ्रफलम्। तेनसंस्कृतो मन्दस्फटो ग्रहः स्यात्। तस्मात् स्फुटा॰न्मध्योच्चं विशोध्य मन्दमानीय तेन गणितागतोमध्यसंस्कृता मन्दस्फुटः स्यात्। तेन पुनश्चलवेन्द्रंततश्चलफलं तेन मन्दस्फुटसंस्कृतः स्फुटः स्यात्एवमसकृत् यावदविशेषः। तत्तु दलीकृताभ्यां प्रथमंफलाभ्यामित्यादिना कुजस्य विशेष उक्तस्तत्रोपपत्तिरेववासना” प्रमिता॰। ग्रहाणां तत्रोक्तः स्पष्टगत्यानयन-प्रकारस्तु खगोलशब्दे

२४

३२ पृ॰ दृश्यः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फुट¦ mfn. (-टः-टा-टं)
1. Blown, opened, expanded, (as a flower.)
2. Apparent, manifest, evident.
3. Known, understood.
4. Plain, dis- tinct.
5. Spread, diffused.
6. White, bright.
7. Burst, broken.
8. Rent, torn.
9. Loud.
10. (In astronomy,) True or apparent, as स्फुटसूर्य्यगतिः true or apparent motion of the sun. f. (-टा) The expanded hood of a snake. E. स्फुट् to blow, as a flower, &c., aff. क। [Page817-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फुट [sphuṭa], a. [स्फुट्-क]

Burst, rent asunder, broken, split.

Opened, expanded, full-blown; स्फुटपरागपरागत- पङ्कजम् Śi.6.2,5.

Manifested, displayed, made clear.

Clear, plain, distinctly visible or manifest; अत्र स्फुटो न कश्चिदलंकारः K. P.1; Ku.5.44; Me.72; Ki. 11.44.

Bursting into view; कदम्बयष्टिः स्फुटकोरकेव U.3. 42.

White, bright, pure; मुक्ताफलं वा स्फुटविद्रुमस्थम् Ku.1.44.

Well-known, famous; स्फुटनृत्यलीलमभवत् सुतनोः Śi.9.79 (= प्रथित).

Spread, diffused.

Loud.

Apparent, true.

Corrected.

Extraordinary, strange. -टा, -टः The expanded hood of a snake. -टम् ind. Clearly, evidently, distinctly, certainly, manifestly. -Comp. -अर्थ a.

intelligible, obvious.

significant. -तार a. bright or gemmend with stars.-पुण्डरीकम् the expanded (lotus of the) heart; अध्याशयो वा स्फुटपुण्डरीकं पुराधिराजं तदलंचकार Bu. Ch.1.9. -फलम् (in geom.)

distinct or precise area of a triangle.

the clear or net result of any calculation. -वल्कली the heart-plant (Mar. मालकांगोणी). -सारः the true latitude of a star or planet (?). -सूर्यगतिः f. the apparent or true motion of the sun.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फुट mfn. open , opened Sus3r. BhP.

स्फुट mfn. expanded , blossomed , blown MBh. Uttarar.

स्फुट mfn. plain , distinct , manifest , evident , clear MBh. VarBr2S. etc.

स्फुट mfn. (in astron. ) apparent , real , true , correct Su1ryas.

स्फुट mfn. spread , diffused , extensive , wide , broad Kum. Bhartr2. S3is3.

स्फुट mfn. extraordinary , strange Kpr.

स्फुट mfn. full of , filled with , possessed by( instr. or comp. ) DivyA7v. Lalit.

स्फुट mfn. white L.

स्फुट m. the expanded hood of a serpent L. (also f( आ). Pan5cat. )

स्फुट m. N. of a man g. अश्वा-दि

"https://sa.wiktionary.org/w/index.php?title=स्फुट&oldid=257071" इत्यस्माद् प्रतिप्राप्तम्