सामग्री पर जाएँ

स्फुटन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फुटनम्, क्ली, (स्फुट् + ल्युट् । कुटादित्वात् न गुणः ।) विदरणम् । इत्यमरः । ३ । २ । ५ ॥ विक सनम् । इति स्फुटधात्वर्थदर्शनात् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फुटन नपुं।

द्विधाभावः

समानार्थक:विदर,स्फुटन,भिद्

3।2।5।2।5

पर्याप्तिः स्यात्परित्राणं हस्तधारणमित्यपि। सेवनं सीवनं स्यूतिर्विदरः स्फुटनं भिदा॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फुटन¦ न॰ स्फुट--ल्युट्।

१ विकशने अमरः

२ विदलीभावे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फुटन¦ n. (-नं)
1. Tearing, rending.
2. Opening, expanding. E. स्फुट् to blow, ण्फुट् aff., and the vowel unchanged; also सफोटन।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फुटनम् [sphuṭanam], [स्फुट्-ल्युट्]

Breaking open, rending, bursting forth, tearing open.

Expanding, opening, blossoming.

Cracking of the joints.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फुटन n. bursting , opening , expanding Va1gbh. S3atr.

स्फुटन n. cracking (of the joints etc. ) Car.

"https://sa.wiktionary.org/w/index.php?title=स्फुटन&oldid=257110" इत्यस्माद् प्रतिप्राप्तम्