स्फुड्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फुड्¦ r. 6th cl. (स्फुडति) To clothe, to cover. (इ) स्फुडि r. 1st and 10th cls. (स्फुण्डते स्फुण्डयति-ते)
1. To expand.
2. To laugh at, to jest, to joke.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फुड् [sphuḍ], 6 P. (स्फुडति) To cover.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फुड् cl.6 P. स्फुडति, to cover Dha1tup. xxviii , 97.

"https://sa.wiktionary.org/w/index.php?title=स्फुड्&oldid=257225" इत्यस्माद् प्रतिप्राप्तम्