सामग्री पर जाएँ

स्फुण्ट्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फुण्ट् [sphuṇṭ], I. 1 P. (स्फुष्टति) To open, expand. -II. 1 U. (स्फुण्टयति-ते) To jest, joke, laugh at.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फुण्ट् cl.1 P. स्फुण्टति, to open , expand Dha1tup. ix , 44 ; cl.10 P. स्फुण्टयति, to jest , joke , laugh( v.l. for next) ib. xxxii , 4.

"https://sa.wiktionary.org/w/index.php?title=स्फुण्ट्&oldid=257228" इत्यस्माद् प्रतिप्राप्तम्