स्फुरित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फुरितम्, क्ली, (स्फुर + क्तः ।) स्फुरणम् । स्फुरण- विशिष्टे, त्रि । यथा । ब्रूमोऽधुनाङ्गस्फुरिते च सम्यक् इति । प्रिया श्रुतिः स्यात् स्फुरिते च । कर्णे इति च । वसन्तराजशाकुनम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फुरित¦ mfn. (-तः-ता-तं)
1. Shaken, agitated.
2. Trembling, heaving, throbbing, palpitating.
3. Flashing.
4. Swelled, swollen. n. (-तं)
1. Trembling or throbbing of the eye-lids.
2. A throb, tremor.
3. Emotion of the mind. E. स्फुर् to move or swell, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फुरित [sphurita], p. p.

Trembling, throbbing.

Shaken.

Glittering, shining.

Unsteady.

Swollen.

Manifested, displayed; तत उदयगिरोरिवैक एव स्फुरितगुणद्युति- सुन्दरः कलावान् Māl.2.1.

तम् A throb, palpitation, tremor; (बटुः) पुनर्विवक्षुः स्फुरितोत्तराधरः Ku.5.83.

Agitation or emotion of the mind.

Flash, gleam; विद्यु- द्दामस्फुरितचकितैर्यत्र पौराङ्गनानाम् Me.27.

Sudden appearance.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फुरित mfn. quivering , throbbing , trembling , palpitating , flashing etc. Ka1v. VarBr2S. Pan5cat.

स्फुरित mfn. struggling Va1s.

स्फुरित mfn. glittered , flashed ( n. impers. " it has been flashed by ") Hariv. Ka1lid. BhP.

स्फुरित mfn. broken forth , burst into view , suddenly arisen or appeared Katha1s. Sarvad.

स्फुरित mfn. plainly displayed or exhibited S3is3.

स्फुरित mfn. swelled , swollen W.

स्फुरित n. a tremulous or convulsive motion , quiver , throb , twitch , tremor , convulsion Ka1lid. Bhartr2.

स्फुरित n. agitation or emotion of mind MW.

स्फुरित n. flash , gleam , glittering , radiance , sheen MBh. Katha1s.

स्फुरित n. sudden appearance , coming into being Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=स्फुरित&oldid=257298" इत्यस्माद् प्रतिप्राप्तम्