स्फूर्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फूर्तिः [sphūrtiḥ], f. [स्फुर्च्छ्-स्फुर् वा क्तिन्]

Throbbing, shaking, vibration.

Spring, bound.

Blooming, opening.

Manifestation, display.

Flashing on the mind.

Poetical inspiration.

Bragging, boasting.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फूर्ति f. quivering , throbbing , throb , palpitation , tremor , vibration Bhpr.

स्फूर्ति f. breaking forth visibly , sudden appearance or display , manifestation Ka1v. Ra1jat.

स्फूर्ति f. bragging , boasting Pan5cad.

"https://sa.wiktionary.org/w/index.php?title=स्फूर्ति&oldid=257455" इत्यस्माद् प्रतिप्राप्तम्