स्फूर्तिमत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फूर्तिमत् [sphūrtimat], a.

Throbbing, tremulous, agitated.

Tender-hearted. -m. A follower or worshipper of Śiva (पाशुपत).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फूर्तिमत्/ स्फूर्ति--मत् mfn. throbbing , thrilling (with joy or excitement) , tremulous , agitated W.

स्फूर्तिमत्/ स्फूर्ति--मत् mfn. tender-hearted ib.

स्फूर्तिमत्/ स्फूर्ति--मत् m. a follower or worshipper of शिव(= पाशुपत) L.

"https://sa.wiktionary.org/w/index.php?title=स्फूर्तिमत्&oldid=257461" इत्यस्माद् प्रतिप्राप्तम्