स्फोटक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फोटकः, पुं, (स्फुटतीति । स्फुट + ण्वुल् ।) राग- विशेषः । फाडा । इति भाषा । तत्पर्य्यायः । पिडकः २ गण्डः ३ । इति हेमचन्द्रः ॥ स्फाटः ४ विस्फोटः ५ । इति राजनिघण्टः ॥ अस्य विवरणं विस्फोटशब्दे द्रष्टव्यम् । भेदकपरी- हासकयोस्त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फोटक¦ पु॰ स्फुट--ण्वुल्। (फोडा)

१ व्रणभेदे हेमच॰

२ विदारके च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फोटक¦ m. (-कः) A boil, a tumour. f. (-टिका) A sort of bird. E. स्फुट् to burst, ण्वुल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फोटकः [sphōṭakḥ], A swelling, boil, tumour, pimple.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फोटक m. a boil , tumour Pat. Car.

"https://sa.wiktionary.org/w/index.php?title=स्फोटक&oldid=257497" इत्यस्माद् प्रतिप्राप्तम्