स्फोटन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फोटनम्, क्ली, (स्फुट + ल्युट् ।) विदारणम् । इत्यमरटीकायां भरतः । ३ । २ । ५ ॥ (यथा, -- सुश्रुते । ६ । ४२ । “शङ्कुस्फोटनवत्तस्य यस्मात्तीव्राश्च वेदनाः । शूलासक्तस्य लक्ष्यन्ते तस्मात् शूलमिहोच्यते ॥”) प्रकाशनम् । इति स्फुटधात्वर्थदर्शनात् ॥ (शब्दः । यथा, साहित्यदर्पणे । ३ । २३२ । “भ्रूविभङ्गोष्ठनिर्द्दंशबाहुस्फोटनतर्ज्जनाः ॥” स्फोटयतीति । स्फुट + णिच् + ल्युः । भेदके, त्रि ॥ यथा, हरिवंशे । २४७ । १२ । “शतपर्व्वमहारौद्रं स्फोटनं सर्व्वतोमुखम् । प्रगृह्य रुचिरं वज्रं दीप्त रौद्राट्टहासिनम् । दैत्यानयोधयत् सर्व्वान् महेन्द्रः पाकशासनः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फोटन¦ न॰ स्फुट--ल्युट्।

१ विदारणे

२ विकाशन च भरतः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फोटन¦ n. (-नं)
1. Tearing, rending.
2. The act of rending suddenly, splitting, cracking.
3. Fidgetting with the hand, cracking the finger-joints, snapping the fingers, &c.
4. Winnowing grain.
5. The separation of the letters of a double consonant. m. (-नः) Separated utterance of a close combination of consonants. f. (-नी) Adj. Disclosing, making clear. f. (-नी) A gimlet, an anger. E. स्फुट् to open, (as a flower, &c.) causal form, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फोटन [sphōṭana], a. (-नी f.) [स्फुट्-ल्युट्] Breaking asunder, manifesting, disclosing, making clear. -नः Separated utterance of a close combination of consonants.

नम् Rending, suddenly bursting, splitting, cracking.

Winnowing grain.

Cracking the finger-joints, snap ping the fingers.

The separation of a double consonant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फोटन mfn. breaking or splitting asunder , crushing , destroying , removing Hariv. Ma1rkP.

स्फोटन m. " Crusher " , N. of शिवMBh.

स्फोटन m. (in gram.) " divider " , a kind of vocal sound audible between partic. conjunct consonants APra1t.

स्फोटन n. the act of breaking or tearing asunder etc. A1past. Sus3r. Pan5cat.

स्फोटन n. winnowing grain etc. L.

स्फोटन n. shaking or waving (the arms) Sa1h.

स्फोटन n. cracking (the fingers) A1past.

स्फोटन n. (in gram.) the separation of certain conjunct consonants by the insertion of an audible vocal sound(See. above ) VPra1t.

"https://sa.wiktionary.org/w/index.php?title=स्फोटन&oldid=257518" इत्यस्माद् प्रतिप्राप्तम्