स्फ्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फ्यम्, क्ली, खङ्गाकारकाष्ठम् । यथा । स्फ्याश्लि- ष्टेज्याधिकरणञ्च । स्फ्यस्य खङ्गाकारकाष्ठस्य भक्ताश्लेषनिमित्तकेज्यायामिष्टित्वेन प्रकृतिवद्- विकृतिरित्यतिदेशेन दर्शात्मकप्रकृतिधर्म्माणां प्राप्तौ पूर्ब्बदिनप्रातःकालीनं हवनीयदेवता- वाहनमपि प्राप्तं तच्च तदानीं न विधीयते नैमित्तिके निमित्तनिश्चय वतोऽधिकारितया प्रकृते श्वोभाविभक्ताश्लेषरूपनिमित्तसंशयेन प्रधानानधिकारिणोऽङ्गानधिकारात् तदुत्तर- दिने च निमित्तनिश्चय तदधिकारसिद्धावपि नावाहनानुष्ठानं आवाहनस्य पूर्ब्बदिनप्रातः- कालनैयत्यादितीज्याया आवाहनं विनैवानु- ष्ठानमिति । इति तिथ्यादितत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फ्य¦ न॰ स्फाय--यत् नि॰। खङ्गाकारे यज्ञार्थे काष्ठभेदे ति॰ त॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फ्य¦ n. (-स्फ्यं) An implement used in sacrifices, a piece of wood shaped like a sword, for stirring the boiled-rice, or according to some for trimming the mound used as an alter.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फ्यम् [sphyam], 1 A sword-shaped implement used in sacrifices; Ms.5.117; Y.1.184.

A kind of oar; (नौका) शुभस्फ्यवेगाभिहता शीघ्रं सलिलमत्यगात् Rām.2.52.81. -Comp. -वर्तनिः the furrow made by this implement.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फ्य n. an implement used in sacrifices (described as a flat piece of wood shaped like a sword for stirring the offerings of boiled rice , or accord. to some , for trimming the mound used as an altar) AV. TS. Br. Gr2S3rS. Mn. MBh.

स्फ्य n. a spar or boom (of a ship's sails) S3Br.

स्फ्य n. a kind of oar R. [ cf. accord. to some , Gk. ? ; Germ. spa7n , Span.]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फ्य पु.
एक काष्ठनिर्मित तलवार (खादिर, अस्याकृति), का.श्रौ.सू. 1.3.34, 4०; ‘एकद्रव्य साज्ये वेदेनोपग्रहणम् अन्यत्र’, का.श्रौ.सू. 1.1०.7; ‘कुशैरसत्सु’, का.श्रौ.सू. 1.1०.8; एक प्रादेश लम्बा, वैखा.श्रौ.सू. 11.7; अरित्नमात्र, 14 अंगुल चौड़ा खदिर की लकड़ी से निर्मित काष्ठीय स्थानं प्रतियन्ति स्फ्य 416 तलवार, श्रौ.प.नि. 6.34; सुरक्षा के लिए प्रयुक्त, भा.श्रौ.सू. 2.2.5; वेदि का खाका खीचने के लिए (रूपरेखा बनाने के लिए), आप.श्रौ.सू. 1.8.8; कड़ाही के सहारे के रूप में, 3.8.5; ‘अगनीध्र’ अध्वर्यु को उत्तर देते समय इसे लम्बवत् (सीधा, सीधा करके) पकड़े रहता है, का.श्रौ.सू. 12.2.15 (सोम), प्रत्याश्रावण के समय भी आगनीध्र द्वारा धृत, Janert K.L, KZ 97 (2) 1984, पृ. 2०2-2०3, श्रौ.प.नि. 6.34।

"https://sa.wiktionary.org/w/index.php?title=स्फ्य&oldid=481069" इत्यस्माद् प्रतिप्राप्तम्