स्म

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्म, व्य, श्लोकपादपूरणम् । इत्यमरः । ३ । ४ । ५ । (यथा, रामायणे । २ । ६४ । २२ । “यद्येतदशुभं कर्म्म न स्म मे कथयेः स्वयम् । फलेन् मूर्द्धा स्म ते राजन् सद्यः शतसहस्रधा ॥”) तद्योगे अतीतकाले कीविभक्तिर्भवति । यथा, “हन्ति स्म रावणं रामः ।” इति मुग्धबोधव्याकरणम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्म अव्य।

पादपूरणम्

समानार्थक:तु,हि,च,स्म,ह,वै

3।4।5।2।4

आहो उताहो किमुत विकल्पे किं किमूत च। तु हि च स्म ह वै पादपूरणे पूजने स्वति॥

पदार्थ-विभागः : , गुणः, शब्दः, वर्णात्मकः

स्म अव्य।

अतीतः

समानार्थक:भूत,वृत्त,स्म

3।4।17।2।3

अल्पे नीचैर्महत्युच्चैः प्रायो भूम्न्यद्रुते शनैः। सना नित्ये बहिर्बाह्ये स्मातीतेऽस्तमदर्शने॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्म¦ अव्य॰ स्मि--ड।

१ अतीते

२ पादपूरणे च अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्म¦ Ind.
1. An expletive.
2. A particle which added to verbs in the present tense gives them a past sense, as हन्तिस्म रावणं रामः RAMA killed (instead of kills) RA4VANA. It is often added to the prohibitive particle मा and used with the aorist or imperfect. E. षो to end or destroy ङ्म aff.; or ष्मिङ् to smile, aff. ड |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्म [sma], ind.

A particle added to the present tense of verbs (or to present participles) and giving them the sense of the past tense; भासुरको नाम सिंहः प्रतिवसति स्म Pt.1; क्रीणन्ति स्म प्राणमूल्यैर्यशांसि Śi.18.15.

A pleonastic particle (generally added to the prohibitive particle मा q. v.); भर्तुर्विप्रकृतापि रोषणतया मास्म प्रतीपं गमः Ś.4.18; मास्म सीमन्तिनी काचिज्जनयेत् पुत्रमीदृशम् H.2.7.

A particle giving a sense of 'ever', 'always' or 'indeed', 'verily' and like; उवाच विप्राः प्रतिनन्द्य पार्थिवं मुदा मुनीनां सदसि स्म शृण्वताम् Bhāg.8.1.33.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्म ind. स्मा, (or ष्म, ष्मा)a particle perhaps originally equivalent to " ever " , " always "

स्म ind. and later to " indeed " , " certainly " , " verily " , " surely " (it is often used pleonastically , and in earlier language generally follows a similar particle [ esp. ह, न] , or relative , or prep. or verb , while in later language it frequently follows इति, नand ना[See. 1. मा] ; it is also joined with a pres. tense or pres. participle to give them a past sense [ e.g. प्रविशन्ति स्म, " they entered "] ; this use of स्मis also found in the ब्राह्मणs and is extended to वेदand आहSee. Va1m. v , 2 , 46 ) RV. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=स्म&oldid=507893" इत्यस्माद् प्रतिप्राप्तम्