सामग्री पर जाएँ

स्मय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मयः, पुं, (स्मयनमिति । स्मि + अच् ।) अद्भुतः । गर्व्वः । इति मेदिनी ॥ (यथा, रघुः । ५ । १९ ॥ “ततो यथावद् विहिताध्वराय तस्मै स्मयावेशविवर्जिताय । वर्णाश्रमाणां गुरवे स वर्णी विचक्षणः प्रस्तुतमाचचक्षे ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मय पुं।

मदः

समानार्थक:दर्प,अवलेप,अवष्टम्भ,चित्तोद्रेक,स्मय,मद,टङ्क,आमोद,वितान

1।7।22।2।5

गर्वोऽभिमानोऽहङ्कारो मानश्चित्तसमुन्नतिः। दर्पोऽवलोकोऽवष्टम्भश्चित्तोद्रेकः स्मयो मदः। अनादरः परिभवः परीभावस्तिरस्क्रिया॥

वैशिष्ट्य : मनस्

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मय¦ पु॰ स्मि--अच्।

१ गर्वे

२ अद्भुतरसस्थायिभाने च मेदि॰। [Page5373-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मय¦ m. (-यः)
1. Pride, arrogance.
2. Surprise, astonishment. E. स्मि to smile, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मयः [smayḥ], [स्मि-अच्]

Astonishment, wonder, surprise.

Arrogance, pride, haughtiness, conceit; तस्मै स्मयावेश- विवर्जिताय R.5.19; प्रभवः स्मयदूषिताः Bh.3.2,69; Mu. 2.22; विधृतायोधनस्मयां (सेनाम्) Śiva B.25.29. -Comp. -दानम् an ostentatious donation. -नुत्तिः the pulling down of pride.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मय etc. See. col. 3.

स्मय m. ( ifc. f( आ). )smiling at anything , wonder , surprise , astonishment MBh. Bhartr2. ( v.l. )

स्मय m. arrogance , conceit , pride in or at( comp. ) Ragh. Das3. BhP.

स्मय m. Pride (personified as the son of धर्मand पुष्टि) BhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of वसिष्ठ and a प्रजापति of the स्वारो- चिष epoch. M. 9. 9. [page३-721+ २९]

"https://sa.wiktionary.org/w/index.php?title=स्मय&oldid=440948" इत्यस्माद् प्रतिप्राप्तम्