स्मर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मरः, पुं, (स्मरयति उत्कण्ठयतीति । स्मृ + णिच् + अच् । कामदेवः । इत्यमरः । १ । १ । २६ ॥ (यथा, कुमारे । ४ । ८ । “स्मरसि स्मर मेखलागुणै- रुत गोत्रस्खलितेषु बन्धनम् । च्युतकेशरदूषितेक्षणा- न्यवतंसोत्पलताडनानि वा ॥” * ॥ स्मृ + अप् ।) स्मरणञ्च ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मर पुं।

कामदेवः

समानार्थक:मदन,मन्मथ,मार,प्रद्युम्न,मीनकेतन,कन्दर्प,दर्पक,अनङ्ग,काम,पञ्चशर,स्मर,शम्बरारि,मनसिज,कुसुमेषु,अनन्यज,पुष्पधन्वन्,रतिपति,मकरध्वज,आत्मभू,पञ्चबाण,काम,ब्रह्मसू,विश्वकेतु

1।1।25।2।6

मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः। कन्दर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः॥

जनक : विष्णुः

सम्बन्धि2 : कामबाणः

जन्य : अनिरुद्धः

सेवक : कामबाणः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मर¦ पु॰ स्मरति प्रियमनेन स्मृ--करणे अप्।

१ कामदेवेअमरः। भावे अप्।

२ स्मरणे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मर¦ m. (-रः)
1. KA4MADE4VA, the deity of love.
2. Recollection. E. स्मृ to remember, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मरः [smarḥ], [स्मृ-भावे अप्]

Recollection, remembrance; स्मरो वावाकाशाद्भूयः Ch. Up.7.13.1,2.

Love; स्मर एव तापहेतुर्निर्वापयिता स एव मे जातः Ś.3.11.

Cupid, the god of love; स्मर पर्युसुक एष माधवः Ku.4.28,42,43.

The 7th astrological mansion.

Comp. अङ्कुशः a finger-nail.

a lover, lascivious person. -अगारम्, -कूपकः, -गृहम्, -मन्दिरम् the female organ. -अधिवोसः the Aśoka tree. -अन्धः a. blinded by love, infatuated with passion. -आकुल, -आतुर, -आर्त, -उत्सुक a. pining with love, love-sick, smit with love. -आसवः saliva.-उद्दीपनः a sort of hair-oil. -उन्मादः amorous folly.-उपकरणम् implement of love (as perfumes &c.).-कथा lovers' prattle. -कर्मन् n. any amorous action, a wanton act. -कार a. exciting love. -गुरुः an epithet of Viṣṇu. -चक्रः, -चन्द्रः a kind of sexual union. -छत्रम् the clitoris. -दशा a state of love, state of the body produced by being in love (these are ten). -दुर्मद a. infatuated by love.

ध्वजः the male organ.

a fabulous fish.

N. of a musical instrument. (-जम्) the female organ. (-जा) a bright moon-light night. -प्रिया an epithet of Rati. -भासित a. inflamed by love.-मोहः infatuation of love, passion. -लेखः a loveletter. -लेखनी the Sārikā bird.

वल्लभः an epithet of Spring.

of Aniruddha. -वीथिका a prostitute, harlot. -शासनः an epithet of Śiva. -शास्त्रम् a manual of erotics.

सखः the moon.

the spring. -स्तम्भः the male organ. -स्मर्यः a donkey, an ass. -हरः an epithet of Śiva; श्मशानेष्वाक्रीडा स्मरहर पिशाचाः सहचराः Śiva-mahimna 24.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मर etc. See. p.1272 , col , 1.

स्मर mf( आ)n. remembering , recollecting(See. जाति-स्मर)

स्मर m. ( ifc. f( आ). )memory , remembrance , recollection ChUp. Uttarar.

स्मर m. loving recollection love , ( esp. ) sexual love AV. etc.

स्मर m. काम-देव(god of love) Ka1lid. Katha1s. etc.

स्मर m. an interpreter or explainer of the वेद(and " the god of love ") Naish.

स्मर m. the 7th astrol. mansion VarBr2S.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of देवकी killed by Kamsa: taken back to द्वारका: after embracing by mother goes to heaven with his five brothers. भा. X. ८५. ५१ and ५६.
(II)--is Manmatha. Br. IV. ३०. ६५; M. २३. ३० ch.
"https://sa.wiktionary.org/w/index.php?title=स्मर&oldid=505887" इत्यस्माद् प्रतिप्राप्तम्