स्मरगुरु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मरगुरुः, पुं, (स्मरस्य गुरुः पिता । कृष्णावतारे प्रद्युम्नजनकत्वात् तथात्वम् ।) विष्णुः । इति केचित् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मरगुरु¦ m. (-रुः) VISHN4U. E. स्मर love, गुरु the spiritual or natural father. [Page818-a+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मरगुरु/ स्मर--गुरु m. " -llove-preceptor " , N. of विष्णुL.

"https://sa.wiktionary.org/w/index.php?title=स्मरगुरु&oldid=505889" इत्यस्माद् प्रतिप्राप्तम्