सामग्री पर जाएँ

स्मरातुर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मरातुर¦ mfn. (-रः-रा-रं) Overcome with love or passion. E. स्मर, आतुर perplexed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मरातुर/ स्मरा mfn. love-sick , pining with love VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=स्मरातुर&oldid=505893" इत्यस्माद् प्रतिप्राप्तम्