स्मार्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मार्त [smārta], a. [स्मृतौ विहितः, स्मृतिं वेत्त्यधीते वा अण्]

Relating to memory, remembered, memorial.

Being within memory; स्मार्तमस्ति पुराणं मे यथैवाधिगतं तथा Mb.3. 179.2.

Based on or recorded in a Smṛiti, prescribed in a code of laws; कर्म स्मार्तविवाहाग्नौ कुर्वीत प्रत्यहं गृही Y.1.97; Ms.1.18.

Legal.

Following or professing the law-books.

र्तः A Brāhmaṇa well-versed in traditional law.

One who follows the traditional law; धर्मो$यं गृहमेधिनां निगदितः स्मार्तैर्लघुः स्वर्गदः Pt.1.253.

N. of a sect. -तम् An act or rite enjoined by the Smṛiti, a legal act.

Comp. कालः the period to which memory may extend.

a century.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मार्त etc. See. p. 1272 , col. 2.

स्मार्त mfn. (fr. स्मृति)relating to memory , memorial MBh.

स्मार्त mfn. recorded in or based on the स्मृति(See. ) , based on tradition , prescribed or sanctioned by traditional law or usage , legal A1s3vGr2. Ya1jn5. Sarvad.

स्मार्त mfn. versed in tradition Pan5cat.

स्मार्त m. an orthodox Brahman versed in or guided by traditional law and usage ( esp. a follower of शंकराचार्यand of the वेदा-न्तdoctrine) RTL. 55 ; 95

स्मार्त m. = स्मार्त-भट्टा-चार्यCat.

स्मार्त n. any act or rite enjoined by स्मृति, legal act MW.

"https://sa.wiktionary.org/w/index.php?title=स्मार्त&oldid=258004" इत्यस्माद् प्रतिप्राप्तम्