स्मि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मि, क ङ अनादरे । इति कविकल्पद्रुमः ॥ (चुरा०-आत्म०-सक०-अनिट् ।) दन्त्यादिः । क ङ, स्माययते । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मि(ष्मि)¦ अनादरे सक॰ विस्मये अक॰ चु॰ आ॰ सेट्। स्मापयतेअसिष्मपत। अयं षोपदेश एव। अन्यतो विस्मये स्माय-यतीत्येव। अयं भ्वादिरपि अनिट्। स्मयते अस्मेष्टसि{??} षोपदेशत्वात् षत्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मि¦ r. 10th cl. (स्माययते) To slight, to disregard. (स्माययति) To astonish. [Page818-b+ 60] r. 1st cl. (स्मयते)
1. To smile.
2. To expand, to bloom. With उद्, To smile. With वि,
1. To be surprised.
2. To admire.
3. To be proud. Caus. (स्माययति-ते, स्मापयते)
1. To cause to laugh.
2. To mock.
3. To astonish, (in this sense only स्मापयत). Also ष्मिङ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मि [smi], 1 Ā. (स्मयते, स्मित)

To smile, laugh (gently); काकुत्स्थ ईषत्स्मयमान आस्त Bk.2.11;15 8; स्मयमानं वदना- म्बुजं स्मरामि Bv.2.27.

To bloom, expand; Pt.1.136.-Caus. (स्माययति-ते)

To cause a smile by, cause to smile.

To laugh at, deride.

To astonish (स्माय- यते in this sense). -Desid. (सिस्मयिषते) To wish to smile.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मि cl.1 A1. ( Dha1tup. xxii , 51 ) स्मयते( mc. also ति; pf. सिस्मिये, or सिष्मिये[ p. सिष्मियाणcf. उप-स्मि] , ep. also -स्मयाम्-आस; aor. अस्मेष्टBhat2t2. 259 ; अस्मयिष्ठास्MBh. ; fut. स्मेता, स्मेष्यतेGr. ; inf. स्मेतुम्ib. ; ind.p. स्मित्वाSa1h. ; -स्मित्य, -स्मयित्यMBh. ) , to smile , blush , become red or radiant , shine RV. TS. Ka1t2h. ; to smile , laugh MBh. Ka1v. etc. ; to expand , bloom(as a flower) Ka1v. ; to be proud or arrogant BhP. : Pass. स्मीयते( aor. अस्मायि) , Gr. : Caus. स्माययति, ते( aor. असिस्मयत्; also स्मापयतिin वि-स्मिSee. ) , to cause to smile or laugh etc. ; ( A1. )to laugh at , mock , despise Dha1tup. xxxii , 37 ( v.l. for स्मिट्See. ): Desid. सिस्मयिषतेGr. : Intens. सेष्मीयते( p. यमाणNir. viii , 11 ) , सेष्मयीति, सेष्मेतिib. [ cf. Gk. ? for ? ; Lat. mirus , mirari ; Slav. smijati ; Eng. smile.]

"https://sa.wiktionary.org/w/index.php?title=स्मि&oldid=258093" इत्यस्माद् प्रतिप्राप्तम्