स्मिट्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मिट्¦ r. 10th cl. (स्मटयति-ते)
1. To slight, to disregard, to disrespect.
2. To love.
3. To go.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मिट् [smiṭ], 1 U. (स्मेटयति-ते)

To slight, scorn, despise.

To love.

To go.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मिट् cl.10 P. स्मेटयति, to despise (" to go " , S3a1kat2. ) Dha1tup. xxxii , 37 ; to love , xxxii , 36 ( Vop. )

"https://sa.wiktionary.org/w/index.php?title=स्मिट्&oldid=258099" इत्यस्माद् प्रतिप्राप्तम्